मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
किमधिष्ठानः
पुनः
कामः
ज्ञानस्य
आवरणत्वेन
वैरी
सर्वस्य
लोकस्य
?
इत्यपेक्षायामाह
,
ज्ञाते
हि
शत्रोरधिष्ठाने
सुखेन
निबर्हणं
कर्तुं
शक्यत
इति
—
किमधिष्ठानः
पुनः
कामः
ज्ञानस्य
आवरणत्वेन
वैरी
सर्वस्य
लोकस्य
?
इत्यपेक्षायामाह
,
ज्ञाते
हि
शत्रोरधिष्ठाने
सुखेन
निबर्हणं
कर्तुं
शक्यत
इति
—
किमधिष्ठान इति
;
कामस्य निराश्रयस्य कार्यकारकत्वाभावं मत्वा प्रश्नपूर्वकमाश्रयं दर्शयति -
किमधिष्ठान इति ।