श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रजापतेः अहनि यत् भवति रात्रौ , तत् उच्यते
प्रजापतेः अहनि यत् भवति रात्रौ , तत् उच्यते

यत् प्रजापतेः अहः, तद् युगसहस्रपरिमितम् , या च तस्य रात्रिः सापि तथा, इति कालविदाम् अभिप्रायम् अनुसृत्य ब्राह्मस्य अहोरात्रस्य कालपरिमाणं दर्शयित्वा तत्रैव विभज्य कार्यं कथयति -

प्रजापतेरिति ।