श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
यत्र काले प्रयाताः इति व्यवहितेन सम्बन्धःयत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैवयोगिनः इति योगिनः कर्मिणश्च उच्यन्ते, कर्मिणस्तु गुणतःकर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति विशेषणात्योगिनःयत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति, यत्र काले प्रयाताः आवृत्तिं यान्ति, तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
यत्र काले प्रयाताः इति व्यवहितेन सम्बन्धःयत्र यस्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां चैवयोगिनः इति योगिनः कर्मिणश्च उच्यन्ते, कर्मिणस्तु गुणतःकर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति विशेषणात्योगिनःयत्र काले प्रयाताः मृताः योगिनः अनावृत्तिं यान्ति, यत्र काले प्रयाताः आवृत्तिं यान्ति, तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

योगिन इति ध्यायिनां कर्मिणां च तन्त्रेण अभिधानम् , इत्याह -

योगिन इति ।

कथं कर्मिषु योगशब्दो वर्तताम् ? , इत्याशङ्क्य, अनुष्ठानगुणयोगात् इत्याह-

कर्मिणस्त्विति ।

गुणतो योगिन इति सम्बन्धः ।

तत्रैव वाक्योपक्रमस्य आनुकूल्यम् आह -

कर्मयोगेनेति ।

अवशिष्टानि अक्षराणि व्याचक्षाणो वाक्यार्थम् आह -

यत्रेति ।

योगिनो ध्यायिनोऽत्र विवक्षिताः, आवृतौ अधिकृता योगिनः कर्मिण इति विभागः ।

काल - प्राधान्येन मार्गद्वयोपन्यासम् उपक्रम्य तमेव प्रधानीकृत्य देवयानं पन्थानम् अवतारयति -

तं कालमिति

॥ २३ ॥