श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
धूमो रात्रिः धूमाभिमानिनी रात्र्यभिमानिनी देवतातथा कृष्णः कृष्णपक्षदेवताषण्मासा दक्षिणायनम् इति पूर्ववत् देवतैवतत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः निवर्तते ॥ २५ ॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
धूमो रात्रिः धूमाभिमानिनी रात्र्यभिमानिनी देवतातथा कृष्णः कृष्णपक्षदेवताषण्मासा दक्षिणायनम् इति पूर्ववत् देवतैवतत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलम् इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयात् इह पुनः निवर्तते ॥ २५ ॥

प्रकृतं देवयानं पन्थानं स्तोतुं पितृयाणम् उपन्यस्यति-

धूम इति ।

अत्रापि मार्गचिह्नानि भोगभूमीश्च व्यवच्छिद्य आतिवाहिकदेवताविषयत्वं धूमादिपदानां विभजते -

धूमेत्यादिना ।

तत्रेति सप्तमी पूर्ववदेव सामीप्यार्था, ‘इष्टादि’ इत्यादिशब्देनपूर्तदत्तेगृह्येते । ‘कृतात्ययेऽनुशयवान् ‘(ब्र. सू. ३ - १ - ८) इति न्यायं सूचयति -

तत्क्षयादिति

॥२५॥