ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते । तच्च ज्ञानम् — एकत्वेन ‘एकमेव परं ब्रह्म’ इति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथक्त्वेन ‘आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितः’ इति उपासते । केचित् ‘बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरूपः’ इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते ॥ १५ ॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपासनां परित्यज्य उपासते । तच्च ज्ञानम् — एकत्वेन ‘एकमेव परं ब्रह्म’ इति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथक्त्वेन ‘आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अवस्थितः’ इति उपासते । केचित् ‘बहुधा अवस्थितः स एव भगवान् सर्वतोमुखः विश्वरूपः’ इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेण उपासते ॥ १५ ॥