श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पुरोधसां मुख्यं मां विद्धि पार्थ बृहस्पतिम्
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥
पुरोधसां राजपुरोहितानां मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिम् हि इन्द्रस्येति मुख्यः स्यात् पुरोधाःसेनानीनां सेनापतीनाम् अहं स्कन्दः देवसेनापतिःसरसां यानि देवखातानि सरांसि तेषां सरसां सागरः अस्मि भवामि ॥ २४ ॥
पुरोधसां मुख्यं मां विद्धि पार्थ बृहस्पतिम्
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥
पुरोधसां राजपुरोहितानां मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिम् हि इन्द्रस्येति मुख्यः स्यात् पुरोधाःसेनानीनां सेनापतीनाम् अहं स्कन्दः देवसेनापतिःसरसां यानि देवखातानि सरांसि तेषां सरसां सागरः अस्मि भवामि ॥ २४ ॥

पुरोहितेषु बृहस्पतेः मुख्यत्वे हेतुम् आह -

स हीति

॥ २४ ॥