एकम् इति । ओङ्कारस्य ब्रह्मप्रतीकत्वेन तदभिधानत्वेन च प्रधानत्वम् उच्यते । जपयज्ञस्य यज्ञान्तरेभ्यो हिंसादिराहित्येन प्राधान्यम् उपेत्य आह -
यज्ञानामिति ।
शिखरवताम् - उच्छ्रितानां पर्वतानां मध्ये, मेरुः अहं इत्युक्तेऽपि, स्थितिशीलानां तेषामेव हिमवान् - पर्वतराजोऽस्मि, इति अर्थभेदं गृहीत्वा आह -
स्थितिमतामिति
॥ २५ ॥