श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बृहत्साम तथा साम्नां गायत्री च्छन्दसामहम्
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥
बृहत्साम तथा साम्नां प्रधानमस्मिगायत्री च्छन्दसाम् अहं गायत्र्यादिच्छन्दोविशिष्टानामृचां गायत्री ऋक् अहम् अस्मि इत्यर्थःमासानां मार्गशीर्षः अहम् , ऋतूनां कुसुमाकरः वसन्तः ॥ ३५ ॥
बृहत्साम तथा साम्नां गायत्री च्छन्दसामहम्
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥
बृहत्साम तथा साम्नां प्रधानमस्मिगायत्री च्छन्दसाम् अहं गायत्र्यादिच्छन्दोविशिष्टानामृचां गायत्री ऋक् अहम् अस्मि इत्यर्थःमासानां मार्गशीर्षः अहम् , ऋतूनां कुसुमाकरः वसन्तः ॥ ३५ ॥

वेदानां सामवेदोऽस्मि इत्युक्तम् । तत्रावान्तरविशेषमाह-

बृहदिति ।

छन्दसां मध्ये गायत्री नाम यच्छन्दः तदहम् इति अयुक्तम् , छन्दसां ऋग्भ्यः अतिरेकेण स्वरूपासम्भावत् । इत्याशह्क्य, आह -

गायत्र्यादि इति ।

द्विजातेः द्वितीयजन्मजननीत्वात् इत्यर्थः ।

मार्गशीर्षः - मृगशीर्षेण युक्ता पौर्णमासी अस्मिन् इति मार्गशीर्षः मासः सोऽहम् पक्वसस्याढ्यत्वात् इत्याह -

मासानामिति ।

वसन्तः रमणीयत्वादिति शेषः ।

॥ ३५ ॥