श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतः सप्त सप्त गणाः ये तान्तथा बहूनि अन्यान्यपि अदृष्टपूर्वाणि मनुष्यलोके त्वया, त्वत्तः अन्येन वा केनचित् , पश्य आश्चर्याणि अद्भुतानि भारत ॥ ६ ॥
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
पश्य आदित्यान् द्वादश, वसून् अष्टौ, रुद्रान् एकादश, अश्विनौ द्वौ, मरुतः सप्त सप्त गणाः ये तान्तथा बहूनि अन्यान्यपि अदृष्टपूर्वाणि मनुष्यलोके त्वया, त्वत्तः अन्येन वा केनचित् , पश्य आश्चर्याणि अद्भुतानि भारत ॥ ६ ॥

दिव्यानि रूपाणि पश्य इत्युक्तम् । तान्येव लेशतः अनुक्रामति-

पश्यादित्यान् इति ।

तान् मरुतः तथा पश्य इति सम्बन्धः ।

नानाविधानि इत्युक्तम् , तदेव स्फुटयति-

बहूनि इति ।

अदृष्टपूर्वाणि - पूर्व अदृष्टानि । नानावर्णाकृतीनि इत्युक्तम् व्यनक्ति-

आश्चर्याणि इति

॥ ६ ॥