‘मनुष्याणां सहस्रेषु’ (भ. गी. ७-३) इति न्यायेन उक्तमेव स्फुटयति -
अनेकेष्विति ।
तत्र अनुभवानुरोधेन दृष्टान्तम् आह -
यथेति ।
द्वितीयं दूषयति -
न चेति ।
किञ्च, विवेकिनाम् अप्रवृत्तौ अन्येषामपि अप्रवृत्तिः, इति आशङ्कां निरसितुम् , श्येनादौ तदप्रवृत्तावपि इतरप्रवृत्तेः, इत्याह -
अभिचरणादौ चेति ।
अविवेकिनां रागादिशरा प्रवृत्त्यास्पदं सर्वं सङ्ग्रहीतुम् आदिपदम् । इतश्च विवेकिनां प्रवृत्त्याभावेऽपि न अज्ञस्य अप्रवृनिः, इत्याह -
स्वाभाव्याच्चेति ।
प्रवृत्तेः स्वभावाख्याज्ञानकार्यत्वे भगवद्वाक्यम् अनुकुलयति -
स्वभावस्त्विति ।