प्रवृत्तेः अज्ञानजत्वे विधिनिषेधाधीन वृत्तिनिवृत्त्यात्मक सन्धम्य अविद्यामात्रत्वात् अविद्वद्विषयत्वं शास्त्रस्य सिद्धम् , इति फलितम् आह -
तस्मादिति ।
दृष्टमेव अनुमरन् अविद्वान् , यथादृष्टः ; तद्विषयः - तदाश्रयः संसारः, तथा च प्रवृत्तिनिवृत्त्यात्मकसंसारस्य अविद्वद्विषयत्वात् तद्धेतुविधिशास्रस्यापि तद्विषयत्वाम् , इत्यर्थः ।
ननु, अविद्या क्षेत्रज्ञं आश्रयन्ती स्वकार्यं संसारमपि तस्मिन् आधत्ते, तेन तस्यैव शास्राध्रिकारित्वम् ; नेत्याह -
नेति ।
अविद्यादेः शुद्घे क्षेत्रज्ञे वस्तुतः असम्बन्धेऽपि, तस्मिन् आरोपितं तमेव दुःखीकरोति, इति, अत्राह -
न चेति ।
तदेव दृष्टान्तेन स्पष्टयति -
न हीति ।
क्षेत्रज्ञस्य वस्तुतः अविद्याऽसम्बन्धे भगववृचोऽपि द्योतकम् , इत्याह -
अत इति ।
क्षेत्रज्ञेश्वरयोः ऐक्ये किमिति असौ आत्मानम् अहमिति बुध्यमानोऽपि स्वस्य ईश्वरत्वम् ईश्वरोऽस्मि इति न बुध्यते, तत्राह -
अज्ञानेनेति ।