श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
अथ किमिदं संसारिणामिवअहमेवं’ ‘ममैवेदम्इति पण्डितानामपि ? शृणु ; इदं तत् पाण्डित्यम् , यत् क्षेत्रे एव आत्मदर्शनम्यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुः, ततः भोगं कर्म वा आकाङ्क्षेयुःमम स्यात्इतिविक्रियै भोगकर्मणीअथ एवं सति, फलार्थित्वात् अविद्वान् प्रवर्ततेविदुषः पुनः अविक्रियात्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनुपपत्तौ कार्यकरणसङ्घातव्यापारोपरमे निवृत्तिः उपचर्यते
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
अथ किमिदं संसारिणामिवअहमेवं’ ‘ममैवेदम्इति पण्डितानामपि ? शृणु ; इदं तत् पाण्डित्यम् , यत् क्षेत्रे एव आत्मदर्शनम्यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुः, ततः भोगं कर्म वा आकाङ्क्षेयुःमम स्यात्इतिविक्रियै भोगकर्मणीअथ एवं सति, फलार्थित्वात् अविद्वान् प्रवर्ततेविदुषः पुनः अविक्रियात्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनुपपत्तौ कार्यकरणसङ्घातव्यापारोपरमे निवृत्तिः उपचर्यते

आरमनो वस्तुतः संसारासंस्पर्शे विद्वदनुभवविरोधः स्यात् , इति, चोदयति -

अथेति ।

एवमिति - आभिजात्यादिवैशिष्ट्यम् उक्तम् । इदमा क्षेत्रकलत्रादि । पण्डितानामपि प्रतीलं संसारित्वम् इति शेषः ।

किं पाण्डित्यं देहादौ आत्मदर्शनम् ? किं वा कूटस्थात्मदृष्टिः? आहो संसारित्वादिधीः? इति विकल्प्य आद्यं निराकुर्वन् आह -

श्रृण्विति ।

तच्च वस्तुतः असंसारित्वाविरोधि । प्रातिभासिकं तु संसारित्वम् इष्टम् , इति शेषः ।

द्वितीयं दूषयति -

यदीति ।

न हि कूटस्थात्मविषयं संसारित्वं प्रतीयते, येन वस्तुतः असंसारित्वां विरुध्येत ; कूटस्थात्मधीविरुद्धायाः संसारित्वबुद्धेः अनवकाशित्वात् , इत्यर्थः ।

आत्मानम् अक्रियं पश्यतोऽपि कुतो भोगकर्मणी न स्याताम् ? इत्याशङ्क्य, आह -

विक्रियेति ।

अविक्रियात्मबुद्धेः भोगकर्मकाङ्क्षयोः अभावे, कस्य शास्त्रे प्रवृत्तिः, इत्याशङ्क्य आह -

अथेति ।

फलार्थित्वाभावात् विदुषः न कर्मणि प्रवृत्तिः इत्येवं स्थिते सति अनन्तरम् अविद्वान् फलार्थित्वात् तदुपाये कर्मणि प्रवर्त्तते शास्त्राधिकारी, इत्यर्थः ।

विदुषः वैधप्रवृत्त्यभावेऽपि निषेधाधीननिवृत्तेरपि दुर्वचत्वात् तस्य निवृत्तिनिष्ठत्वासिद्धिः, इत्याशङ्क्य, आह -

विदुष इति ।