क्षेत्रक्षेत्रज्ञसम्बन्धमुक्तम् आक्षिपति-
कः पुनरिति ।
क्षेत्रज्ञस्य क्षेत्रण सम्बन्धः संयोगो वा समवायो वा? इति विकल्प्य, आद्यं दूषयति -
न तावदिति ।
द्वितीयं निरस्यति -
नापीति ।
वास्तवसम्बन्धाभावेऽपि तयोरध्यासस्वरूपः सोऽस्ति, इति परिहरति -
उच्यत इति ।
भिन्नस्वभावत्वे हेतुमाह -
विषयेति ।
इतरेतरवत् , क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रानधिकरणस्य क्षेत्रज्ञगतस्य चैतन्यस्य क्षेत्रज्ञानाधारस्य च क्षेत्रनिष्ठस्य जाड्यादेः आरोपरूपो योगस्तयोः, इत्याह -
इतरेति ।
तढु निमित्तमाह -
क्षेत्रेति ।
अविवेकात् आरोपितसंयोगे दृष्टान्तमाह -
रज्ज्विति ।
उक्तं सम्बन्धं निगमयति -
सोऽयमिति ।
तस्य निवृत्तियोग्यत्वं सूचयति-
मिथ्येति ।
कथं तर्हि मिथ्याज्ञानस्य निवृत्तिः? इत्याशङ्क्य, आह -
यथेति ।
योऽयं विज्ञानमयः प्राणेषु इत्यादि त्वम्पदार्थविषयं शास्त्रमनुसृत्य विवेकज्ञानमापाद्य महाभूतादिधृत्यन्तात् क्षेत्रात् उफद्रष्ट्टत्वादिलक्षणं प्रागुक्तं क्षेत्रज्ञं मुञ्जेषीकान्यायेन विविच्य सर्वोपाधिविनिर्मुक्तं ब्रह्म स्वरूपेण ज्ञेयं योऽनुभवति, तस्य मिथ्याज्ञानमपगच्छति, इति सम्बन्धः ।
कथमस्य निर्विशेषत्वम् ? क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वात् , इत्याशङ्क्य, आह -
क्षेत्रं चेति ।
बहुदृष्टान्तोक्तेः बहुविधत्वं क्षेत्रस्यद्योत्यते ।
उक्तज्ञानात् मिथ्याज्ञानापगमे हेतुमाह-
यथोक्तेति ।
तथापि कथं पुरुषार्थसिद्धिः? कालान्तरे तुल्यजातीयमिथ्याज्ञानोदयसं भवात् , इत्याशङ्क्य, आह-
तस्येति ।
सम्यग्ज्ञानात् अज्ञानतत्कार्यनिवृत्त्या मुक्तिः, इति स्थिते, फलितमाह-
य एवमिति
॥ २६ ॥