श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भूयोऽभिजायते’ (भ. गी. १३ । २३) इति सम्यग्दर्शनफलम् अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभावः उक्तःजन्मकारणं अविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोगः उक्तः ; अतः तस्याः अविद्यायाः निवर्तकं सम्यग्दर्शनम् उक्तमपि पुनः शब्दान्तरेण उच्यते
भूयोऽभिजायते’ (भ. गी. १३ । २३) इति सम्यग्दर्शनफलम् अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभावः उक्तःजन्मकारणं अविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोगः उक्तः ; अतः तस्याः अविद्यायाः निवर्तकं सम्यग्दर्शनम् उक्तमपि पुनः शब्दान्तरेण उच्यते

उत्तरग्रन्थमवतारयितुं व्यवहितम् वृत्तं कीर्तयति -

नेत्यादिना ।

अविद्या अनाद्यनिर्वाच्यमज्ञानम् , मिथ्याज्ञानं तत्संस्कारश्च आदिशब्दार्थः ।

व्यवहितमनूद्य अव्यवहितमनुवदति -

जन्मेति ।

व्यवधानाव्यवधानाभ्यां सर्वानर्थमूलत्वात् अज्ञानस्य, तन्निवर्तकं सम्यग्ज्ञानं वक्तव्यम् , इत्याह -

अत इति ।

तस्य असकृदुक्तत्वात् उक्तार्थप्रवृत्तिः वृथा, इत्याशङ्क्य अतिसूक्ष्मार्थस्य शब्दभेदेन पुनः पुनर्वचनम् अधिकारिभेदानुग्रहाय, इति मत्वा आह -

उक्तमिति ।