‘न हिनस्त्यात्मनात्मानम् ‘ इति यथाश्रुतमादाय चोदयति -
नन्विति ।
‘न पृथिव्याम् ‘ इति प्रप्तिद्वारा निषेधवत् ‘नान्तरिक्षे न दिवि’ इति प्राप्त्यभावाच्च अयं निषेधो मुख्यो नेष्यते, तथा इहापि प्राप्तिं विना निषेधो न युक्तिमान् , इत्याह -
यथेति ।
अज्ञानाम् आत्मनैव आत्महिसासम्भवात् विदुषां तदभावोक्तिः युक्ता, इति समादत्ते -
नैष दोष इति ।
सङ्ग्राहवाक्यं विवृणोति -
सर्वो हीति ।
अनात्मशब्दो देहादिविषयः अविदुषाम् आरोपितात्महन्तृत्वं निगमयति -
इत्यात्महेति ।
तथापि पारमार्थिकस्य आत्मनो हननाभावात् न तेषां सर्वेषाम् आत्महन्तृत्वम् , इत्याशङ्क्य आह -
यस्त्विति ।
उक्तरीत्या सर्वेषाम् अविदुषाम् आत्महन्तृत्वं सिद्धम् , इति उपसंहरति -
सर्व इति ।
आत्मनैव आत्महननम् अविदुषां दृष्टम् , तदिह विद्वद्विषये शक्यं निषेद् - धुम् , इत्याह -
यस्त्वितर इति ।
आरोपानारोपाभ्याम् , इत्यर्थः ।
उभयथापीति ।
आरोपानारोपाभ्याम् , इत्यर्थः ।
ज्ञानात् अनर्थभ्रंशे पूर्वोक्तपरमानन्दप्राप्त्या परितृप्तत्वं युक्तम् , इत्याह -
तत इति
॥ २८ ॥