श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एकस्य आत्मानः सर्वदेहात्मत्वे तद्दोषसम्बन्धे प्राप्ते, इदम् उच्यते
एकस्य आत्मानः सर्वदेहात्मत्वे तद्दोषसम्बन्धे प्राप्ते, इदम् उच्यते

परिपूर्णत्वेन सर्वात्मत्वे प्राप्तम् आत्मनो देहादि, तेन कर्तृत्वादिना तद्वत्त्वम् , दृष्टं हि यवित्रस्यापि पञ्चगव्यादेः अववित्रसंसहीत्  तद्दोषेण दुष्टत्वभ् , इत्याशङ्कामनूद्य, उत्तरत्वेत श्लोक्मवतारयति -

एकस्येति ।