भावानां फलम् उक्त्वा, सात्त्विकादीनां कर्मणां फलम् आह -
अतीतेति ।
सुकृतस्य - शोभनस्य, कृतस्य पुण्यस्य इत्यर्थः । सात्त्विकस्य - अशुद्धिरहितस्य इति यावत् । सात्त्विकं - सत्त्वेन निर्वृत्तं निर्मलं - रजस्तमस्समुद्भवात् मलात् निष्क्रान्तम् ।