श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत् पदं सर्वस्य अवभासकमपि अग्न्यादित्यादिकं ज्योतिः अवभासयते, यत् प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः निवर्तन्ते, यस्य पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाःघटाकाशादयः इव आकाशस्यअंशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं विवक्षुः चतुर्भिः श्लोकैः विभूतिसङ्क्षेपमाह भगवान्
यत् पदं सर्वस्य अवभासकमपि अग्न्यादित्यादिकं ज्योतिः अवभासयते, यत् प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः निवर्तन्ते, यस्य पदस्य उपाधिभेदम् अनुविधीयमानाः जीवाःघटाकाशादयः इव आकाशस्यअंशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं विवक्षुः चतुर्भिः श्लोकैः विभूतिसङ्क्षेपमाह भगवान्

अनन्तरश्लोकचतुष्टयस्य वृ्त्तानुवादद्वारा तात्पर्यार्थमाह -

यत्पदमिति ।