प्राचीनकर्मोद्बोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धायाः निमित्तम् इत्युक्तम् । इदानीम् उपादानं तस्याः दर्शयति -
सत्त्वमिति ।
विशिष्टचित्तोपादाना श्रद्धा तत्त्रैविध्ये त्रिविधा इति पूर्वार्धस्य अर्थः ।
कथं निष्ठायाः सात्त्विकादिप्रश्नद्वारा श्रद्धायाः त्रैविध्यनिरूपणम् उपयुक्तम् इति मन्वानः शङ्कते -
यद्येवमिति ।
श्रद्धेयं विषयम् अभिध्यायन् तया तत्रैव वर्तते इति मन्वानः परिहरति -
उच्यते इति ।
श्रद्धामयत्वं प्रश्नपूर्वकं कथयति -
कथमिति ।
श्रद्धा खलु अधिकृते पुरुषे प्राचुर्येण प्रकृता इति तस्य श्रद्धामयत्वसिद्धिः इत्यर्थः
॥ ३ ॥