श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो इज्यते
यष्टव्यमेवेति मनः समाधाय सात्त्विकः ॥ ११ ॥
अफलाकाङ्क्षिभिः अफलार्थिभिः यज्ञः विधिदृष्टः शास्त्रचोदनादृष्टो यः यज्ञः इज्यते निर्वर्त्यते, यष्टव्यमेवेति यज्ञस्वरूपनिर्वर्तनमेव कार्यम् इति मनः समाधाय, अनेन पुरुषार्थो मम कर्तव्यः इत्येवं निश्चित्य, सः सात्त्विकः यज्ञः उच्यते ॥ ११ ॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो इज्यते
यष्टव्यमेवेति मनः समाधाय सात्त्विकः ॥ ११ ॥
अफलाकाङ्क्षिभिः अफलार्थिभिः यज्ञः विधिदृष्टः शास्त्रचोदनादृष्टो यः यज्ञः इज्यते निर्वर्त्यते, यष्टव्यमेवेति यज्ञस्वरूपनिर्वर्तनमेव कार्यम् इति मनः समाधाय, अनेन पुरुषार्थो मम कर्तव्यः इत्येवं निश्चित्य, सः सात्त्विकः यज्ञः उच्यते ॥ ११ ॥

तत्र सात्त्विकं यज्ञं ज्ञापयति -

अफलेति ।

फलाभिसन्धिं विना यज्ञस्वरूपमेव भाव्यम् इति बुद्ध्या शास्त्रतः अनुष्ठीयमानः यज्ञः सात्त्विकः इत्यर्थः

॥ ११ ॥