श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनिष्टमिष्टं मिश्रं
त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य
तु संन्यासिनां क्वचित् ॥ १२ ॥
अनिष्टं नरकतिर्यगादिलक्षणम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं , तत्र त्रिविधं त्रिप्रकारं कर्मणः धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इवफल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम्तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अपरमार्थसंन्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वम् तु संन्यासिनां परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं उन्मूलयति कदाचित् इत्यर्थः ॥ १२ ॥
अनिष्टमिष्टं मिश्रं
त्रिविधं कर्मणः फलम्
भवत्यत्यागिनां प्रेत्य
तु संन्यासिनां क्वचित् ॥ १२ ॥
अनिष्टं नरकतिर्यगादिलक्षणम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं , तत्र त्रिविधं त्रिप्रकारं कर्मणः धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सत् अविद्याकृतम् इन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पि इवफल्गुतया लयम् अदर्शनं गच्छतीति फलनिर्वचनम्तत् एतत् एवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां कर्मिणां अपरमार्थसंन्यासिनां प्रेत्य शरीरपातात् ऊर्ध्वम् तु संन्यासिनां परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् हि केवलसम्यग्दर्शननिष्ठा अविद्यादिसंसारबीजं उन्मूलयति कदाचित् इत्यर्थः ॥ १२ ॥

सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः स च अमुख्यसंन्यासः । तस्य फलम् आह -

अनिष्टमिति ।

मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्वसंसारोच्छित्तिरेव फलम् इत्याह -

न त्विति ।

पादत्रयं व्याकरोति -

अनिष्टमित्यादिना ।

तिर्यगादीत्यादिपदम् अवशिष्टनिकृष्टयोनिसङ्ग्रहार्थं, देवादीत्यादिपदम् अवशिष्टोत्कृष्टयोनिग्रहणाय इति विभागः ।

फलशब्दं व्युत्पादयति-

बाह्येति ।

करणद्वारकम् अनेकविधत्वम् उकत्वा मिथ्यात्वम् आह -

अविद्येति ।

तत्कृतत्वेन दृष्टिमात्रदेहत्वे दृष्टान्तमाह -

इन्द्रेति ।

प्रतीतितः रमणीयत्वं सूचयति -

महामोहेति ।

अविद्योत्थस्य अविद्याश्रितत्वात् आत्माश्रितत्वं वस्तुतः नास्ति इति आह -

प्रत्यगिति ।

उक्तं फलं कर्मिणाम् इष्यते चेत् अमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथम् इष्टम् ? इति आशङ्क्य आह -

अपरमार्थेति ।

फलाभिसन्धिविकलानां कर्मिणां देहपातात् ऊर्ध्वं कर्मानुरोधिफलम् आवश्यकम् इत्यर्थः ।

कर्मिणामेव सताम् अफलाभिसन्धीनाम् अमुख्यसंन्यासित्वात् तदीयामुख्यसंन्यासस्य फलम् उक्त्वा चतुर्थपादं व्याचष्टे-

न त्विति ।

अमुख्यसंन्यासम् अनन्तरप्रकृतं व्यवच्छिनत्ति -

परमार्थेति ।

तेषां प्रधानं धर्मम् उपदिशति -

केवलेति ।

क्वचित्  देशे काले वा नास्ति यथोक्तं फलं तेषामिति सम्बन्धः ।

तर्हि परमार्थसंन्यासः अफलत्वात् न अनुष्ठीयेत इति आशङ्क्य तस्य मोक्षावसायित्वात् मैवम् इत्याह -

न हीति

॥ १२ ॥