श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथ इदानीं प्रकरणोपसंहारार्थः श्लोकः आरभ्यते
अथ इदानीं प्रकरणोपसंहारार्थः श्लोकः आरभ्यते

क्रियाकारकफलात्मनः संसारस्य प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यम् उक्त्वा संसारान्तर्भूतमेव किञ्चित् गुणत्रयास्पृष्टमपि क्वचित् भविष्यति इति आशङ्क्य आह -

अथेति ।

संसारस्य सर्वस्यैव गुणत्रयसंस्पृष्टत्वं प्रकरणम् । अन्यद्वा अप्राणि इत्यत्र अप्राणिशब्देन प्रसिद्ध्या स्थावरादि गृह्यते

॥ ४० ॥