श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मभूतः प्रसन्नात्मा
शोचति काङ्क्षति
समः सर्वेषु भूतेषु
मद्भक्तिं लभते पराम् ॥ ५४ ॥
ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावः शोचति, किञ्चित् अर्थवैकल्यम् आत्मनः वैगुण्यं वा उद्दिश्य शोचति सन्तप्यते ; काङ्क्षति, हि अप्राप्तविषयाकाङ्क्षा ब्रह्मविदः उपपद्यते ; अतः ब्रह्मभूतस्य अयं स्वभावः अनूद्यते शोचति काङ्क्षति इति । ‘ हृष्यतिइति वा पाठान्तरम्समः सर्वेषु भूतेषु, आत्मौपम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात् भक्त्या मामभिजानाति’ (भ. गी. १८ । ५५) इतिएवंभूतः ज्ञाननिष्ठः, मद्भक्तिं मयि परमेश्वरे भक्तिं भजनं पराम् उत्तमां ज्ञानलक्षणां चतुर्थीं लभते, चतुर्विधा भजन्ते माम्’ (भ. गी. ७ । १६) इति हि उक्तम् ॥ ५४ ॥
ब्रह्मभूतः प्रसन्नात्मा
शोचति काङ्क्षति
समः सर्वेषु भूतेषु
मद्भक्तिं लभते पराम् ॥ ५४ ॥
ब्रह्मभूतः ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावः शोचति, किञ्चित् अर्थवैकल्यम् आत्मनः वैगुण्यं वा उद्दिश्य शोचति सन्तप्यते ; काङ्क्षति, हि अप्राप्तविषयाकाङ्क्षा ब्रह्मविदः उपपद्यते ; अतः ब्रह्मभूतस्य अयं स्वभावः अनूद्यते शोचति काङ्क्षति इति । ‘ हृष्यतिइति वा पाठान्तरम्समः सर्वेषु भूतेषु, आत्मौपम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यति इत्यर्थः आत्मसमदर्शनम् इह, तस्य वक्ष्यमाणत्वात् भक्त्या मामभिजानाति’ (भ. गी. १८ । ५५) इतिएवंभूतः ज्ञाननिष्ठः, मद्भक्तिं मयि परमेश्वरे भक्तिं भजनं पराम् उत्तमां ज्ञानलक्षणां चतुर्थीं लभते, चतुर्विधा भजन्ते माम्’ (भ. गी. ७ । १६) इति हि उक्तम् ॥ ५४ ॥

न शोचतीत्यादौ तात्पर्यम् आह -

ब्रह्मभूतस्येति ।

प्राप्तव्यपरिहार्याभावनिश्चयात् इत्यर्थः ।

स्वभावानुवादम् उपपादयति -

न हीति ।

तस्य अप्राप्तविषयाभावात् नापि परिहार्यापरिहारप्रयुक्तः शोकः, परिहार्यस्यैव अभावात् इत्यर्थः । पाठान्तरे तु, रमणीयं प्राप्य न प्रमोदते तदभावात् इत्यर्थः ।

विवक्षितं समदर्शनं विशदयति -

आत्मेति ।

ननु सर्वेषु भूतेषु आत्मनः समस्य निर्विशेषस्य दर्शनम् अत्र अभिप्रैतं किं न इष्यते ? तत्र आह-

नात्मेति ।

उक्तविशेषणवतः जीवन्मुक्तस्य ज्ञाननिष्ठा प्रागुक्तक्रमेण प्राप्ता सुप्रतिष्ठिता भवति इत्याह -

एवंभूतः इति ।

श्रवणमननिदिध्यासनवतः शमादियुक्तस्य अभ्यस्तैः श्रवणादिभिः ब्रह्मात्मनि अपरोक्षं मोक्षफलं ज्ञानं सिद्ध्यति इत्यर्थः । आर्तादिभक्तत्रयापेक्षया ज्ञानलक्षणा भक्तिः चतुर्थी इत्युक्ता ।

तत्र सप्तमस्थवाक्यम् अनुकूलयति -

चतुर्विधा इति

॥ ५४ ॥