श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ततः ज्ञानलक्षणया
ततः ज्ञानलक्षणया

ननु समाधिसाध्येन परमभक्त्यात्मकेन ज्ञानेन किम् अपूर्वम् अवाप्यते ? तत्र आह -

तत इति ।

भक्त्या समाधिजन्यया मां ब्रह्म आभिमुख्येन प्रत्यक्तया जानाति व्याप्नोति इत्यर्थः ।