तदेव ज्ञानं भक्तिपराधीनं विवृणोति -
यावानिति ।
आकाशकल्पत्वम् अनवच्छिन्नत्वम् असङ्गत्वं च ।
चैतन्यस्य विषयसापेक्षत्वं प्रतिक्षिपति -
अद्वैतमिति ।
ये तु द्रव्यबोधात्मत्वम् आत्मनः मन्यन्ते, तान् प्रति उक्तं -
चैतन्यमात्रेति ।
आत्मनि तन्मात्रेऽपि धर्मान्तरम् उपेत्य धर्मधर्मित्वं प्रत्याह -
एकरसमिति ।
सर्वविक्रियाराहित्योक्त्या कौटस्थ्यम् आत्मनः व्यवस्थापयति -
अजमिति ।
उक्तविक्रियाभावे तद्धेत्वज्ञानासम्बन्धं हेतुम् आह -
अभयमिति ।
तत्त्वज्ञानम् अनूद्य तत्फलं विदेहकैवल्यं लम्भयति -
तत इति ।
तत्त्वज्ञानस्य तस्मात् अनन्तरप्रवेशक्रियायाश्च भिन्नत्वं प्राप्तं प्रत्याह -
नात्रेति ।
भिन्नत्वाभावे का गतिः भेदोक्तेः, इति आशङ्क्य, औपचारिकत्वम् आह-
किं तर्हीति ।
प्रवेशः इति शेषः ।
ब्रह्मप्राप्तिरेव फलान्तरम् इति आशङ्क्य ब्रह्मात्मनोः भेदाभावात् न ज्ञानातिरिक्ता तत्प्राप्तिः इत्याह -
क्षेत्रज्ञं चेति ।