औपदेशिकैक्यज्ञानस्य सर्वकर्मसंन्याससहितस्य स्वरूपावस्थानात्मकस्य परमपुरुषार्थौपयिकत्वम् इति अस्मिन् अर्थे मानम् आह -
अत्र चेति ।
तदेव शास्त्रम् उदाहरति -
विदित्वेत्यादिना ।
दर्शितानि वाक्यानि - ‘सर्वकर्माणि मनसा’ (भ. गी. ५-१३) इत्यादीनि ।
ननु एषां वाक्यानाम् अविवक्षितार्थत्वत् नास्ति स्वार्थे प्रामाण्यम् इति आशङ्क्य अध्ययनविध्युपात्तत्वात् वेदवाक्यान्तं तदनुरोधित्वाच्च इतरेषां नैवम् इत्याह -
न चेति ।
तथापि ‘सोऽरोदीत् ‘ इत्यादिवत् न स्वार्थे मानता इति आशङ्क्य आह -
न चार्थवादत्वमिति ।
इतश्च मुमुक्षोः अपेक्षितमोक्षौपयिकज्ञाननिष्ठस्य संन्यासे अधिकारः, न कर्मनिष्ठायाम् इत्याह -
प्रत्यगिति ।
ज्ञाननिष्ठस्य कर्मनिष्ठा विरुद्धा इत्यत्र दृष्टान्तम् आह -
न हीति ।
ज्ञाननिष्ठास्वरूपानुवादपूर्वकं कर्मनिष्ठया तस्याः सहभावित्वं विरुद्धम् इति दार्ष्टान्तिकम् आह -
प्रत्यगात्मेति ।
कथं ज्ञानकर्मणोः विरोधधीः ? इति आशङ्क्य, कर्मणां ज्ञाननिवर्त्यत्वस्य श्रुतिस्मृतिसिद्धत्वात् इत्याह -
पर्वतेति ।
अन्तरवान् उभयोः एकधर्मिनिष्ठत्वेन साङ्कर्याभावसम्पादकभेदवान् इत्यर्थः ।
ज्ञानकर्मणोः असमुच्चये फलितम् उपसंहरति -
तस्मादिति
॥ ५५ ॥