यत् उक्तम् अविद्याकामबीजं सर्वं कर्म इति, तत् न, शास्त्रावगतस्य कर्मणः अविद्यापूर्वकत्वानुपपत्तेः इति आक्षिपति -
अविद्येति ।
दृष्टान्तेन समाधत्ते -
नेति ।
तत्र अभिमतां प्रतिज्ञां विभजते -
यद्यपीति ।
उक्तं दृष्टान्तं व्याचष्टे-
यथेति ।
अविद्यादिमतः ब्रह्महत्यादि कर्म इत्यत्र हेतुम् आह -
अन्यथेति ।
दार्ष्टान्तिकं गृह्णाति -
तथेति ।
तान्यपि अविद्यादिमतः भवन्ति इति अविद्यादिपूर्वकत्वं तेषाम् एषितव्यम् इत्यर्थः ।
पारलौकिककर्मसु देहाद्यतिरिक्तात्मज्ञानं विना प्रवृत्त्ययोगात् , न तेषाम् अविद्यापूर्वकता इति शङ्कते -
व्यतिरिक्त इति ।
सत्यपि व्यतिरिक्तात्मज्ञाने, पारमार्थिकात्मज्ञानाभावात् , मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तेः अविद्यापूर्वकत्वं तेषाम् अप्रतिहतम् इति परिहरति-
नेत्यादिना ।
कर्मणः चलनात्मकत्वात् न आत्मकर्तृकत्वम् । तस्य निष्क्रियत्वात् देहादिसङ्घातस्य तु सक्रियत्वात् तत्कर्तृकं कर्म युक्तम् । तथापि सङ्घाते अहमभिमानद्वारा अहं करोमि इति आत्मनः मिथ्याधीपूर्विका कर्मणि प्रवृत्तिः दृष्टा । तेन अविद्यापूर्वकत्वं तस्य युक्तम् इत्यर्थः ।
यदुक्तं देहादिसङ्घाते अहमभिमानस्य भिथ्याज्ञानत्वं, तत् आक्षिपति -
देहादीति ।
अहन्धियः गौणत्वे, तत्पूर्वककर्मस्वपि गौणत्वापत्तेः, आत्मनः अनर्थाभावात् , तन्निवृत्त्यर्थं हेत्वन्वेषणं न स्यात् इति दूषयति -
नेति ।
एतदेव प्रपञ्चयन् आदौ चोद्यं प्रपञ्चयति -
आत्मीयेति ।
तत्र श्रुत्यवष्टम्भेन दृष्टान्तम् आह-
यथेति ।
दर्शितश्रुतेः आत्मीये पुत्रे अहंप्रत्ययः गौणः, यथा सङ्घातेऽपि आत्मीये अहंप्रत्ययः तथा युक्तः इत्यर्थः ।
भेदधीपूर्वकत्वं गौणधियः लोके प्रसिद्धम् इत्याह -
लोके च इति ।
लोकवेदानुरोधेन आत्मीये सङ्घाते अहन्धारपि गौणः स्यात् , इति दार्ष्टान्तिकम् आह -
तद्वदिति ।
मिथ्याधियोऽपि भेदधीपूर्वकत्वसम्भवात् आत्मनि अहन्धियः मिथ्यात्वमेव किं न स्यात् इति आशङ्क्य आह-
नैवायमिति ।
भेदधीपूर्वकत्वाभावे कथं मिथ्याधीः उदेति ? इति आशङ्क्य आह-
मिथ्येति ।
अधिष्ठानारोप्ययोः विवेकाग्रहात् तदुत्पत्तिः इत्यर्थः ।
देहादौ अहन्धियः गौणता इति चाद्ये विवृते, तत्कार्येष्वपि इत्यादि परिहारं विवृणोति -
नेत्यादिना ।
हेतुभागं विभजते -
यथेति ।
सिंहः देवदत्तः इति वाक्यं, देवदत्तः सिंहः इव इति उपमया, देवदत्तं क्रौर्याद्यधिकरणं स्तोतुं प्रवृत्तम् । ‘अग्निः माणवकः’ इत्यपि वाक्यं, माणवकः अग्निः इव इति उपमया, माणवकस्य पैङ्गल्याधिकरणस्य स्तुत्यर्थमेव । न तथा ‘मनुष्यः अहं’ इति वाक्यस्य अधिकरणस्तुत्यर्थता भाति इत्यर्थः ।
देवदत्तमाणवकयोः अधिकरणत्वं कथम् ? इति आशङ्क्य आह -
क्रौर्येति ।
किञ्च गौणशब्दं तत्प्रत्ययं च निमित्तं कृत्वा सिंहकार्यं न किञ्चित् देवदत्ते साध्यते । नापि माणवके किञ्चित् अग्निकार्यम् । मिथ्याधीकार्यं तु अनर्थम् आत्मा अनुभवति । अतः न देहादौ अहं धीः गौणी, इत्याह -
न त्विति ।
इतोऽपि देहादौ न अहन्धीः गौणी इत्याह -
गौणेति ।
यः देवदत्तः माणवको वा गौण्याः धियः विषयः, तं परः न एषः सिंहः, न अयम् अग्निः इति जानाति । न एवम् अविद्वान् आत्मनः सङ्घातस्य च सत्यपि भेदे, सङ्घातस्य अनात्मत्वं प्रत्येति । अतः न संङ्घाते अहंशब्दप्रत्ययौ गौणौ इत्यर्थः ।
सङ्घाते तयोः गौणत्वे दोषान्तरं समुच्चिनोति -
तथेति ।
तथा सति, आत्मनि कर्तृत्वादिप्रतिभासासिद्धिः इति शेषः ।
गौणेन कृतं, न मुख्येन कृतम् , इति उदाहरणेन स्फुटयति -
न हीति ।
यद्यपि देवदत्तमाणवकाभ्यां कृतं कार्यं मुख्याभ्यां सिंहाग्निभ्यां न क्रियते, तथापि देवदत्तगतक्रौर्येण मुख्यसिंहस्य, माणवकनिष्ठपैङ्गल्येन मुख्याग्नेरिव च सङ्घातगतेनापि जडत्वेन आत्मनः मुख्यस्य किञ्चित् कार्यं कृतं भविष्यति, इति आशङ्क्य आह -
न चेति ।
देहादौ अहन्धियः गौणत्वायोगे हेत्वन्तरम् आह -
स्तूयमानाविति ।
देवदत्तमाणवकयोः सिंहाग्निभ्यां भेदधीपूर्वकं तद्व्यापारवत्त्वाभावधीवत् आत्मनोऽपि मुख्यस्य सङ्घातात् भेदधीद्वारा तदीयव्यापारराहित्यम् आत्मनि दृष्टं स्यात् इत्यर्थः ।
व्यावर्त्यं दर्शयति -
न पुनरिति ।
सङ्घाते अहन्धियः मिथ्याधीत्वेऽपि न तत्कृतम् आत्मनि कर्तृत्वं, किन्तु आत्मीयैः ज्ञानेच्छाप्रयत्नैः अस्य कर्तृत्वं वास्तवम् , इति मतम् अनुवदति -
यच्चेति ।
ज्ञानादिकृतमपि कर्तृत्वं मिथ्याधीकृतमेव, ज्ञानादीनां मिथ्याधीकार्यत्वात् , इति दूषयति -
न तेषामिति ।
तदेव प्रपञ्चयति -
मिथ्येति ।
मिथ्याज्ञानं निमित्तं कृत्वा, किञ्चित् इष्टं, किञ्चित् अनिष्टम् इति आरोप्य तद्द्वारा अनुभूते तस्मिन् , प्रेप्साजिहासाभ्यां क्रियां निर्वर्त्य, तया इष्टम् अनिष्टं च फलं भुक्त्वा, तेन संस्कारेण तत्पूर्विकाः स्मृत्यादयः स्वात्मनि क्रियां कुर्वन्ति इति, युक्तं कर्तृत्वस्य मिथ्यात्वम् इत्यर्थः ।
अतीतानागतजन्मनोरिव वर्तमानेऽपि जन्मनि कर्तृत्वादिसंसारस्य वस्तुत्वम् आशङ्क्य आह-
यथेति ।
विमतौ कालौ अविद्याकृतसंसारवन्तौ, कालत्वात् , वर्तमानकालवत् , इत्यर्थः ।
संसारस्य अविद्याकृतत्वे फलितम् आह -
ततश्चेति ।
तस्य आविद्यत्वेन विद्यापोह्यत्वे हेत्वन्तरम् आह -
अविद्येति ।
कुतः अस्य अविद्याकृतत्वं, धर्माधर्मकृतत्वसम्भवात् ? इति आशङ्क्य आह -
देहादीति ।
आत्मनः धर्मादिकर्तृत्वस्य आविद्यत्वात् , न अविद्यां विना कर्मिणां देहाभिमानः सम्भवति । अतश्च आत्मनः सङ्घाते अहमभिमानस्य आविद्या विद्यमानता इत्यर्थः ।
आत्मनः देहाद्यभिमानस्य आविद्यकत्वम् अन्वयव्यतिरेकाभ्यां साधयन् , व्यतिरेकं दर्शयति -
नहीति ।
अन्वयं दर्शयन् व्यतिरेकम् अनुवदति-
अजानन्निति ।
पुत्रे पितुः अहन्धीवत् आत्मीये देहादौ अहन्धीः गौणी इति उक्तम् अनुवदति -
यस्त्विति ।
तत्र दृष्टान्तश्रुतेः गौणात्मविषयत्वम् उक्तम् अङ्गीकरोति -
स त्विति ।
तर्हि देहादावपि तथैव स्वकीये स्यात् अहन्धीः गौणी इति आशङ्क्य आह -
गौणेनेति ।
न हि स्वकीयेन पुत्रादिना गौणात्मना पितृभोजनादिकार्यं क्रियते । तथा देहादेरपि गौणात्मत्वे, तेन कर्तृत्वादिकार्यम् आत्मनः न वास्तवं सिद्ध्यति इत्यर्थः ।
गौणात्मना मुख्यात्मनः नास्ति वास्तवं कार्यम् इत्यत्र दृष्टान्तम् आह-
गौणेति ।
न हि गौणसिंहेन देवदत्तेन, मुख्यसिंहकार्यं क्रियते । नापि गौणाग्निना माणवकेन मुख्याग्निकार्यं दाहपाकादि । तथा देहादिना गौणात्मना मुख्यात्मनः न वास्तवं कार्यं कर्तृत्वादि कर्तुं शक्यम् इत्यर्थः ।