स्वर्गकामादिवाक्यप्रामाण्यात् , आत्मनः देहाद्यतिरेकज्ञानात् , तस्य च केवलस्य अकर्तृत्वात् , तत्कर्तव्यं कर्म गौणैरेव देहाद्यात्मभिः सम्पाद्यते । न हि सत्येव श्रौतातिरेकज्ञाने, देहादौ आत्मत्वम् आत्मनो मुख्यं युक्तम् , इति चीदयति -
अदृष्टेति ।
न देहादीनाम् आत्मत्वं गौणं, तदीयात्मत्वस्य आविद्यत्वेन मुख्यत्वात् , अतः न गौणात्मभिः आत्मकर्तव्यं कर्म क्रियते, किन्तु मिथ्यात्मभिः, इति परिहरति -
नाविद्येति ।
तदेव विवृण्वन् नञर्थं स्फुटयति -
न च गौणाः इति ।
कथं तर्हि देहादिविषयात्मत्वप्रथा ? इति आशङ्क्य अविद्याकृता इत्यादिहेतुं विभजते -
कथं तर्हीति ।
देहादीनाम् अनात्मनामेव सताम् आत्मत्वं मिथ्याप्रत्ययकृतम् , इत्यत्र अन्वयव्यतिरेकौ उदाहरति -
तद्भाव इति ।
उक्ते अन्वये, शास्त्रीयसंस्कारशून्यानाम् अनुभवं प्रमाणयति -
अविवेकिनाम् इति ।
व्यतिरेकेऽपि दर्शिते शास्त्राभिज्ञानाम् अनुभवम् अनुकूलयति -
न त्विति ।
अन्वयव्यतिरेकाभ्याम् अनुभवानुसारिणां सिद्धम् अर्थम् उपसंहरति-
तस्मादिति ।
तत्कृत एव देहादौ अहम्प्रत्ययः इति शेषः ।
किञ्च व्यवहारभूमौ भेदग्रहस्य गौणत्वव्यापकत्वात् , तस्य प्रकृते अभावात् , न देहादौ अहंशब्दप्रत्ययौ गौणौ इत्याह –
पृथगिति ।
अदृष्टविषयचोदनाप्रामाण्यात् , कर्तुः आत्मनः व्यतिरेकावधारणात् , तस्य देहादौ अहमभिमानस्य गौणता, इत्युक्तम् अनुवदति -
यत्त्विति ।
श्रुतिप्रामाण्यस्य अज्ञातार्थविषयत्वात् , मानान्तरसिद्धे व्यतिरिक्तात्मनि चोदनाप्रामाण्याभावात् , न तदवष्टम्भेन देहादौ आत्माभिमानस्य गौणता, इति उत्तरम् आह -
न तदिति ।
श्रुतिप्रामाण्यस्य अदृष्टविषयत्वं स्पष्टयति -
प्रत्यक्षादीति ।
अज्ञातार्थज्ञापकं प्रमाणम् , इति स्थितेः, न ज्ञाते श्रुतिप्रामाण्यम् , इत्याह -
अदृष्टेति ।
अज्ञातसाध्यसाधनसम्बन्धबोधिनः शास्त्रस्य अतिरिक्तात्मनि औदासीन्ये फलितम् आह -
तस्मादिति ।
अन्वयव्यतिरेकाभ्यां दृष्टः मिथ्याज्ञाननिमित्तः देहादिसङ्घाते अहंप्रत्ययः, तस्य इति यावत् ।
अन्यविषयत्वात् चोदनायाः, न अतिरिक्तात्मविषयता, इति उक्तम् । इदानाीं तद्विषयत्वाङ्गीकारेऽपि न तत् निर्वोढुं शक्यं प्रत्यक्षविरोधात् इत्याह-
न हीति ।
अपौरुषेयायाः श्रुतेः असम्भावितदोषायाः मानान्तरविरोधेऽपि प्रामाण्यम् अप्रत्याख्येयम् , इति अभिप्रेत्य आह -
यदीति ।
स्वार्थं बोधयन्त्याः श्रुतेः अविरोधापेक्षत्वात् , विरुद्धार्थवादित्वे, तत्परिहाराय, विवक्षितम् अर्थान्तरम् अविरुद्धं तस्याः स्वीकर्तव्यम् , विरोधे तत्प्रामाण्यानुपपत्तेः, इत्याह -
तथापीति ।
अविरोधम् अवधार्य श्रुत्यर्थकल्पना न युक्ता, इति व्यावर्त्यम् आह -
नत्विति ।
अविद्यावत्कर्तृकं कर्म इति त्वया उपगमात् उत्पन्नायां विद्यायाम् अविद्याभावे तदधीनकर्तुः अभावात् , अन्तरेण कर्तारम् अनुष्ठानासिद्धौ कर्मकाण्डाप्रामाण्यम् इति अध्ययनविधिविरोधः स्यात् , इति शङ्कते -
कर्मण इति ।
कर्मकाण्डश्रुतेः विद्योदयात् पूर्वं व्यावहारिकप्रामाण्यस्य तात्त्विकप्रामाण्याभावेऽपि सम्भावत् , ब्रह्मकाण्डश्रुतेश्च तात्त्विकप्रामाण्यस्य ब्रह्मविद्याजनकत्वेन उपपन्नत्वात् न अध्ययनविधिविरोधः इति परिहरति -
न ब्रह्मेति ।