शास्त्रीतात्पर्यार्थं विचारद्वारा निर्धार्य अनन्तरश्लोकम् अवतारयति -
सर्वमिति ।
प्रकृते खलु अष्टादशाध्याये गीताशास्त्रीार्थं सर्वं प्रतिपत्तिसौकर्यार्थम् उपसंहृत्य, अन्ते च सर्वधर्मान् परित्यज्य इत्यादौ विशेषतः तस्य सङ्क्षेपेण उपसंहारं कृत्वा सम्प्रदायविधिवचनस्यावसरे सति इदानीम् इति योजना ।
किमिति विस्तरेण उपसंहृतः शास्त्रार्थः सङ्क्षिप्य उपसंह्रियते ? तत्राह -
शास्त्रार्थेति ।
सङ्क्षेपविस्तराभ्याम् उक्तः अर्थः सर्वेषां दृढतया बुद्धिम् अधिरोहति इत्यर्थः ।