श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कच्चिदेतच्छ्रुतं पार्थ
त्वयैकाग्रेण चेतसा
कच्चिदज्ञानसंमोहः
प्रणष्टस्ते धनञ्जय ॥ ७२ ॥
कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ? कच्चित् अज्ञानसंमोहः अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं शास्त्रश्रवणायासः तव, मम उपदेष्टृत्वायासः प्रवृत्तः, ते तुभ्यं हे धनञ्जय ॥ ७२ ॥
कच्चिदेतच्छ्रुतं पार्थ
त्वयैकाग्रेण चेतसा
कच्चिदज्ञानसंमोहः
प्रणष्टस्ते धनञ्जय ॥ ७२ ॥
कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ? कच्चित् अज्ञानसंमोहः अज्ञाननिमित्तः संमोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं शास्त्रश्रवणायासः तव, मम उपदेष्टृत्वायासः प्रवृत्तः, ते तुभ्यं हे धनञ्जय ॥ ७२ ॥

तमेव व्याचष्टे -

किम् एतदिति ।

द्वितीयं किम्पदं पूर्वस्य व्याख्यानतया सम्बध्यते ।

कच्चित् इति द्वितीयं प्रश्नं विभजते -

किं प्रणष्ट इति ।

मोहप्रणाशस्य प्रसङ्गं दर्शयति -

यदर्थ इति

॥ ७२ ॥