श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा
त्वत्प्रसादान्मयाच्युत
स्थितोऽस्मि गतसन्देहः
करिष्ये वचनं तव ॥ ७३ ॥
नष्टः मोहः अज्ञानजः समस्तसंसारानर्थहेतुः, सागर इव दुरुत्तरःस्मृतिश्च आत्मतत्त्वविषया लब्धा, यस्याः लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः ; त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युतअनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्चेतितथा श्रुतौ अनात्मवित् शोचामि’ (छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः ; भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) तत्र को मोहः कः शोकः एकत्वमनुपश्यतः’ (ई. उ. ७) इति मन्त्रवर्णःअथ इदानीं त्वच्छासने स्थितः अस्मि गतसन्देहः मुक्तसंशयःकरिष्ये वचनं तवअहं त्वत्प्रसादात् कृतार्थः, मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ ७३ ॥
अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा
त्वत्प्रसादान्मयाच्युत
स्थितोऽस्मि गतसन्देहः
करिष्ये वचनं तव ॥ ७३ ॥
नष्टः मोहः अज्ञानजः समस्तसंसारानर्थहेतुः, सागर इव दुरुत्तरःस्मृतिश्च आत्मतत्त्वविषया लब्धा, यस्याः लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः ; त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादम् आश्रितेन अच्युतअनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेवेति निश्चितं दर्शितं भवति, यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्चेतितथा श्रुतौ अनात्मवित् शोचामि’ (छा. उ. ७ । १ । ३) इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः ; भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) तत्र को मोहः कः शोकः एकत्वमनुपश्यतः’ (ई. उ. ७) इति मन्त्रवर्णःअथ इदानीं त्वच्छासने स्थितः अस्मि गतसन्देहः मुक्तसंशयःकरिष्ये वचनं तवअहं त्वत्प्रसादात् कृतार्थः, मे कर्तव्यम् अस्ति इत्यभिप्रायः ॥ ७३ ॥

प्रेमोपदिष्टात्मज्ञानस्य अज्ञानसन्देहविपर्यासरहितस्य पृष्टस्य भगवदनुग्रहप्राप्तिकथनेन भगवन्तं परितोषयिष्यन् अर्जुनः विज्ञापितवान् इत्याह -

अर्जुन इति ।

अज्ञानोत्थस्य अविवेकस्य नष्टत्वमेव स्पष्टयति -

समस्त इति ।

स्वयञ्ज्योतिषि प्रतीचि ब्रह्मणि अविद्याभ्रमं विद्या अपनयति

 । न अविदितं प्रकाशयति इति मत्वा आह-

स्मृतिश्चेति ।

स्मृतिलाभे किं स्यात् ? इति चेत् तत् आह -

यस्या इति ।

मोहनाशे स्मृतिप्रतिलम्भे च असाधारणं कारणम् आह -

त्वत्प्रसादादिति ।

प्रकृतेन प्रश्नप्रतिवचनेन लब्धम् अर्थं कथयति -

अनेनेति ।

यत् उक्तं स्मृतिप्रतिलम्भात् अशेषतः हृदयग्रन्थीनां विप्रमोक्षः स्यात् इति तत्र प्रमाणम् आह -

तथा चेति ।

ज्ञानात् अज्ञानतत्कार्यनिवृत्तौ श्रुत्यन्तरमपि संवादयति -

भिद्यते इति ।

भगवदनुग्रहात् अज्ञानकृतमोहदाहानन्तरम् आत्मज्ञाने प्रतिलब्धे त्वदाज्ञाप्रतीक्षः अहम् इति उत्तरार्धं व्याकरोति -

अथेति ।

तव वचनं करिष्ये अहम् इत्यत्र तात्पर्यम् आह -

अहमिति ।

॥ ७३ ॥