श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
परिसमाप्तः शास्त्रार्थःअथ इदानीं कथासम्बन्धप्रदर्शनार्थं सञ्जयः उवाच
परिसमाप्तः शास्त्रार्थःअथ इदानीं कथासम्बन्धप्रदर्शनार्थं सञ्जयः उवाच

शास्त्रीार्थे समाप्ते सति, अस्याम् अवस्थायां सञ्जयवचनं कुत्र उपयुक्तम् इति तत् आह -

परिसमाप्त इति ।