यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ २ ॥
यः सेतुः सेतुरिव सेतुः ईजानानां यजमानानां कर्मिणाम् , दुःखसन्तरणार्थत्वात् । नाचिकेतं नाचिकेतोऽग्निः तम् , वयं ज्ञातुं चेतुं च शकेमहि शक्तवन्तः । किञ्च, यच्च अभयं भयशून्यं संसारस्य पारं तितीर्षतां तरितुमिच्छतां ब्रह्मविदां यत्परम्
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ २ ॥
यः सेतुः सेतुरिव सेतुः ईजानानां यजमानानां कर्मिणाम् , दुःखसन्तरणार्थत्वात् । नाचिकेतं नाचिकेतोऽग्निः तम् , वयं ज्ञातुं चेतुं च शकेमहि शक्तवन्तः । किञ्च, यच्च अभयं भयशून्यं संसारस्य पारं तितीर्षतां तरितुमिच्छतां ब्रह्मविदां यत्परम्