विश्वादीनां त्रयाणां त्रिधा देहे व्यवस्थितिं प्रतिपाद्य तेषामेव त्रिधा भोगं निगमयति –
विश्वो हीति ॥३॥
भोगप्रयुक्तां तृप्तिमधुना त्रेधा विभजते –
स्थूलमिति ।
उदाहृतश्लोकयोर्व्याख्यानापेक्षां वारयति –
उक्तार्थाविति ॥४॥