माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
उक्तार्थौ हि श्लोकौ ॥
उक्तार्थौ हि श्लोकौ ॥

विश्वादीनां त्रयाणां त्रिधा देहे व्यवस्थितिं प्रतिपाद्य तेषामेव त्रिधा भोगं निगमयति –

विश्वो हीति ॥३॥

भोगप्रयुक्तां तृप्तिमधुना त्रेधा विभजते –

स्थूलमिति ।

उदाहृतश्लोकयोर्व्याख्यानापेक्षां वारयति –

उक्तार्थाविति ॥४॥