माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अत्रैते श्लोका भवन्ति —
अत्रैते श्लोका भवन्ति —

पादानां मात्राणां च यदेकत्वं सनिमित्तं श्रुत्योपन्यस्तं तत्र श्रुत्यर्थविवरणरूपान् पूर्ववदेव श्लोकानवतारयति –

अत्रेति ।