तृतीयपादस्य तृतीयमात्रायाश्चैकत्वमुपन्यस्यति –
सुषुप्तेति ।
पूर्ववदेकत्वप्रयोजकमत्रापि प्रश्नपूर्वकमुपवर्णयति –
केनेत्यादिना ।
मानमेव विवृणोति –
मीयते इति ।
ओमित्योङ्कारस्य नैरन्तर्येणोच्चारणे सत्यकारोकारौ प्रथमं मकारे प्रविश्य पुनस्तस्मान्निर्गच्छन्ताविवोपलभ्येते तेन मकारेऽपि मानसामान्यमिति वक्तव्यमित्यर्थः ।
एकीभावमेव स्फोरयति –
ओङ्कारेति ।
मकारवत्प्राज्ञेऽपि तदस्ति सामान्यमित्याह –
तथेति ।
उक्तस्यापि सामान्यस्य फलमाह –
अतो वेति ।
सामान्यद्वयद्वारेण प्राज्ञमकारयोरेकत्वज्ञानं नाविवक्षितं फलवत्त्वादित्याह –
विद्वदिति ।
अविदुषोऽपि जगद्विषयज्ञानमस्तीत्याशङ्क्य विशिनष्टि –
जगद्याथात्म्यमिति ।
तद्याथात्म्यं चाव्याकृतत्वम् ।
प्रलयभवनमनिष्टत्वान्न फलमित्याशङ्क्याऽऽह –
जगदिति ।
तत्र तत्रैकत्वज्ञाने फलभेदकथनादुपासनाभेदमाशङ्क्याङ्गेषु फलभेदश्रुतेरर्थवादत्वमुपेत्याऽऽह –
अत्रेति ।
पादानां मात्राणां च क्रमादेकत्वविज्ञाने फलकथनं सर्वान् पादान् मात्राश्च सर्वाः स्वात्मन्यन्तर्भाव्य प्रधानस्य ब्रह्मध्यानस्य साधनं यदोङ्काराख्यमक्षरं तस्य स्तुतावुपयुज्यते । तेन च तदेवैकमुपासनमितरस्य तदङ्गत्वान्नोपास्तिभेदकत्वमित्यर्थः ॥११॥