अनुमानप्रयुक्तां तुरीयेऽपि कारणबद्धत्वाशङ्कां परिहरति –
द्वैतस्येति ।
श्लोकस्य तात्पर्यं गृह्णाति –
निमित्तान्तरेति ।
विमतं कारणबद्धं द्वैताग्रहणवत्त्वात् प्राज्ञवदित्यनुमानमेव दर्शयन्निमित्तान्तरमेव स्फोरयति –
कथमिति ।
अनुमानकृताशङ्कानिवर्तकत्वेन श्लोकमवतारयति –
प्राप्तेति ।
प्राज्ञस्योत्तरभाविप्रबोधादिकार्यापेक्षया नियतपूर्वभावित्वं कारणबद्धत्वप्रयोजकम् ।
न च तुरीयस्य तदस्तीत्यप्रयोजको हेतुरित्याह –
यस्मादिति ।
किं च तुरीयस्य विशुद्धचिद्धातुत्वप्रसाधनप्रमाणबाधात् कालात्ययापदिष्टो हेतुरित्याह –
सदेति ।
न च पूर्वोक्तोपाधेः साधनव्याप्तिस्तुरीयस्योत्तरभाविकार्यापेक्षया नियतप्राग्भावित्वाभावादिति मत्वाऽऽह –
तत्त्वेति ।
दोषद्वयवत्त्वेनानुमानस्यामानत्वे फलितमाह –
अतो नेति ॥१३॥