कार्यकारणबद्धौ तावित्यादिश्लोकोक्तमर्थमनुभवावष्टम्भेन प्रपञ्जयति –
स्वप्नेति ।
ननु तैजसस्यैव स्वप्नयुक्तत्वं युक्तं न तु विश्वस्य प्रबुद्ध्यमानस्य तद्योगो युज्यते प्रबुध्यमानत्वाव्याघातात् । कथमविशेषेण विश्वतैजसौ स्वप्ननिद्रायुताविति ।
तत्र स्वप्नशब्दार्थमाह –
स्वप्न इति ।
यथा रज्ज्वां सर्पो गृह्यमाणोऽन्यथा गृह्यते तथाऽऽत्मनि देहादिग्रहणमन्यथाग्रहणम् । आत्मनो देहादिवैलक्षण्यस्य श्रुतियुक्तिसिद्धत्वात्, तेन स्वप्नशब्दितेनान्यथाग्रहणेन संसृष्टत्वं विश्वतैजसयोरविशिष्टमित्यर्थः ।
तथा निद्राणस्यैव निद्रा युक्ता न तु प्रबोधवतो विश्वस्येत्याशङ्क्याऽऽह –
निद्रेति ।
उक्ताभ्यां स्वप्ननिद्राभ्यां विश्वतैजसयोर्वैशिष्ट्यं निगमयति –
ताभ्यामिति ।
तयोरन्यथाग्रहणेन अग्रहणेन च वैशिष्ट्यं प्रागपि सूचितमित्याशङ्क्याऽऽह –
अत इति ।
द्वितीयं पादं विभजते –
प्राज्ञस्त्विति ।
द्वितीयार्धं व्याचष्टे –
नोभयमिति ।
तुरीये निद्रास्वप्नयोरदर्शने हेतुमाह –
विरुद्धत्वादिति ।
अज्ञानतत्कार्ययोर्नित्यविज्ञप्तिरूपे तुरीये विरुद्धत्वादनुपलब्धिरित्यत्र दृष्टान्तमाह –
सवितरीवेति ।
तुरीये वस्तुतो नाविद्यातत्कार्ययोः सङ्गतिरस्तीत्यङ्गीकृत्य प्रागपि सूचितमित्याह –
अतो नेति ॥१४॥