ब्रह्मबुद्ध्या प्रणवमभिध्यायतो हृदयाख्यं देशमुपदिशति –
प्रणवमिति ।
परमार्थदर्शिनस्तु देशाद्यनवच्छिन्नवस्तुदर्शनादार्थिकं शोकाभावं ‘तत्र को मोहः कः शोक’ (ई. उ. ७) इत्यादिश्रुतिसिद्धमनुवदति –
सर्वव्यापिनमिति ।
हृदयदेशे प्रणवभूतस्य ब्रह्मणो ध्येयत्वे हेतुं सूचयति –
स्मृतिप्रत्ययेति ।
बुद्धिमानिति विवेकित्वमुच्यते। मत्वेति साक्षात्कारसम्पत्तिर्विवक्ष्यते ।
विवेकद्वारा तत्त्वसाक्षात्कारे सति शोकनिवृत्तौ हेतुमाह –
शोकेति ।
तस्य हि निमित्तमात्माज्ञानम् ।
तस्याऽऽत्मसाक्षात्कारतो निवृत्तौ शोकानुपपत्तिरित्यत्र प्रमाणमाह –
तरतीति ।
आदिशब्देन ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादिश्रुतिर्गृह्यते ॥२८॥