पादत्रये व्याख्याते व्याख्येयत्वेन क्रमवशात्प्राप्तं चतुर्थं पादं व्याख्यातुमुत्तरग्रन्थप्रवृत्तिरित्याह –
चतुर्थ इति ।
ननु पादत्रयवद्विधिमुखेनैव चतुर्थः पादोऽपि व्याख्यायताम् किमिति निषेधमुखेन व्याख्यायते, तत्राऽऽह –
सर्वेति ।
सर्वाणि शब्दप्रवृत्तौ निमित्तानि षष्ठीगुणादीनि, तैः शून्यत्वात् तुरीयस्य वाच्यत्वायोगान्निषेधद्वारैव तन्निर्देशः सम्भवतीत्यर्थः । साक्षाद्वाच्यत्वाभावं द्योतयितुं निर्दिदिक्षतीत्युक्तम् । यदि चतुर्थं विधिमुखेन निर्देष्टुं न शक्यं तर्हि शून्यमेव तदापद्येत तन्निषेधेनैव निर्दिश्यमानत्वात् ।
तथाविधं नास्त्यर्थवदिति शङ्कते –
शून्यमेवेति ।
न तुरीयस्य शून्यत्वमनुमातुं युक्तम् ।
विमतं सदधिष्ठानं कल्पितत्वात् तथाविधरजतादिवदित्यनुमानात्तुरीस्य सत्त्वसिद्धेरित्युत्तरमाह –
तन्नेति ।
दृष्टान्तं साधयति –
न हीति ।
रजतादीनां सदनुविद्धबुद्धिबोध्यत्वादवस्त्वास्पदत्वायोगात् तद्वदेव प्राणादिविकल्पानामपि नावस्त्वास्पदत्वं सिध्यतीत्यर्थः ।
यद्यधिष्ठानत्वं तुरीयस्येष्टं तर्हि वाच्यत्वमधिष्ठानत्वाद् घटादिवदिति प्रक्रमभङ्गः स्यादिति चोदयति –
एवं तर्हीति ।
किं प्रातिभासिकमधिष्ठानत्वं हेतूकृतं किं वा तात्त्विकम् । नाऽऽद्यः । तस्य तात्त्विकवाच्यत्वासाधकत्वात् । अतात्त्विके तु वाच्यत्वे प्रक्रमो न विरुध्येत ।
न द्वितीयः, शुक्त्यादिषु कल्पितरजतादेरवस्तुत्ववत् तुरीयेऽपि कल्पितप्रणादेरवस्तुत्वात् तत्प्रतियोगिकाधिष्ठानत्वस्य तात्त्विकत्वायोगादिति दूषयति –
न प्राणादीति ।
किं च वाच्यत्वे तुरीयस्य निरुच्यमाने तत्र शब्दप्रवृत्तौ निमित्तं वक्तव्यम् ।
तच्च षष्ठी वा रूढिर्वा जातिर्वा क्रिया वा गुणो वेति विकल्प्य प्रथमं प्रत्याह –
न हीति ।
तुरीयातिरिक्तस्यावस्तुत्वात् तस्य तुरीयस्य च वस्तुभूतसम्बन्धासिद्धेर्विषयाभावे कुतः षष्ठीत्यर्थः ।
द्वितीयं दूषयति –
नापीति ।
विशिष्टरूपेण विषयत्वेऽपि स्वरूपेण निरुपाधिकात्मना तदविषयत्वान्नात्र गवादाविव रूढिरवतरतीत्यर्थः ।
न तृतीयः, गवादाविवाद्वितीये तुरीये सामान्यविशेषभावस्याभिधातुमयोग्यत्वादिति मत्वाऽऽह –
गवादिवदिति ।
न चतुर्थः, पाचकादाविवाक्रिये तुरीये क्रियावत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –
नापि क्रियावत्त्वमिति ।
न पञ्चमः ।
उत्पलादौ नीलादिशब्दवन्निर्गुणे तुरीये गुणवत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –
नापीति ।
तदेवं तुरीयस्य वाच्यत्वानुमानं शब्दप्रवृत्तिनिमित्तानुपलब्धिबाधितमिति फलितमाह –
अत इति ।
यदि तृरीयस्य नास्ति विशिष्टजात्यादिमत्त्वं तर्हि नरविषाणादिदृष्टेरिव तद् दृष्टेरपि निष्फलत्वम् ।
विशिष्टजात्यादिमतो राजादेरुपासनस्य फलवत्त्वोपलम्भादिति शङ्कते –
शशविषाणादीति ।
यथा शुक्तिरियमित्यवगमे रजतादिविषयतृष्णा व्यावर्तते, तथा तुरीयं ब्रह्माहमित्यात्मत्वेन तुरीयस्य साक्षात्कारे सत्यनात्मविषया तृष्णा व्यवच्छिद्यते ।
तदेवमात्मत्वेन तुरीयावगमस्य सर्वाकाङ्क्षानिवर्तकत्वादनर्थकत्वशङ्का न युक्तेति परिहरति –
नेत्यादिना ।
तुरीयस्याऽऽत्मत्वावगमे सति सर्वानर्थेहेतुतृष्णादिदोषनिवृत्तिलक्षणं फलमुक्तं विद्वदनुभवेन साधयति –
न हीति ।
ननु तुरीयमशेषविशेषशून्यं नाऽऽत्मत्वेनावगन्तुं शक्यते तद्धेत्वभावादिति, तत्राऽऽह –
न चेति ।
सर्वोपनिषदामित्युक्तमेवोदाहरणलेशेन दर्शयति –
तत्त्वमसीति ।
निषेधमुखेनैव तुरीयस्य प्रतिपादनं न विधिमुखेनेत्युपपाद्य वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –
सोऽयमित्यादिना ।
बीजाङ्कुरस्थानीयं मिथो हेतुहेतुमद्भावेन व्यवस्थितमित्यर्थः । अबीजात्मकं कार्यकारणविनिर्मुक्तमिति ।
तत्र हेतुं सूचयति –
परमार्थेति ।
तस्य विधिमुखेन निर्देशानुपपत्तिं प्रागुक्तामभिप्रेत्याऽऽह –
सर्पादीति ।
किमुत्तरेण ग्रन्थेन तुरीयं प्रतिपाद्यते, किं वा तस्य स्थानत्रयवैलक्षण्यं विवक्ष्यते । प्रथमे प्रतिपादकस्य विधानाव्यतिरेकादन्यनिषेधानर्थक्यम् । द्वितीयेऽपि तदानर्थक्यमापद्येत ।
अनुक्त्यैवोक्तादन्यत्वसिद्धेरिति मन्वानः शङ्कते –
नन्विति ।
न तावत्तुरीयं विधिमुखेन बोध्यम् । तस्य स्वप्रकाशत्वात् तस्मिन् प्रकाशाद्यनुदयात् । तथापि समारोपितविश्वादिरूपेण प्रतिपन्नं तन्निषेधेन बोध्यते । तदनिषेधे तस्य यथावदप्रथनात् ।
अतो न निषेधानर्थक्यमिति परिहरति –
न, सर्पादीति ।
तुरीयस्य पादत्रयविलक्षणस्यार्थादेव सिद्धावपि जीवात्मनः स्थानत्रयविशिष्टस्य तुरीयं ब्रह्मस्वरूपमिति नोपदेशमन्तरेण सिद्ध्यतीति तुरीयग्रन्थोऽर्थवानित्यर्थः।
यथा विधिमुखेन प्रवृत्तेन तत्त्वमसीति वाक्येन स्थानत्रयसाक्षिणस्त्वंपदलक्ष्यस्य तत्पदक्ष्यब्रह्मता लक्षणया बोध्यते, तथा निषेधशास्त्रेणापि तात्पर्यवृत्त्या जीवस्य तुरीयब्रह्मत्वं प्रतिपादयितुं दृष्टान्तमाह –
तत्त्वमसीति ।
ननु स्थानत्रयविशिष्टस्याऽऽत्मनो नैव तुरीयात्मत्वं तुरीयग्रन्थेन प्रतिपाद्यते ।
तुरीयस्य विशिष्टाद्विलक्षणत्वेनात्यान्तभिन्नत्वात्, तत्राऽऽह –
यदि हीति ।
प्रातिभासिकवैलक्षण्येऽपि विशिष्टोपलक्ष्ययोरात्यन्तिकवैलक्षण्याभावान्न तात्त्विकं तुरीयस्य विशिष्टादन्यत्वम् । अन्यथाऽत्यन्तभिन्नयोर्मिथः संस्पर्शविरहिणोरुपायोपेयभावायोगात् तुरीयप्रतिपत्तौ विशिष्टस्य द्वारत्वाभावादन्यस्य च तत्प्रतिपत्तिद्वारस्यादर्शनात् तुरीयाप्रतिपत्तिरेव स्यादित्यर्थः ।
शास्त्रात् तत्प्रतिपत्तिः स्यादिति चेन्नेत्याह –
शास्त्रेति ।
तद् विशिष्टरूपमनूद्य विशेषणांशापोहेन तस्य तुरीयत्वमुपदिशति । भेदे चाऽऽत्यन्तिके तदानर्थक्यान्न शास्त्रात् तत्प्रतिपत्तिरित्यर्थः ।
मा तर्हि तुरीयप्रतिपत्तिर्भूदिति चेत्, तत्राऽऽह –
शून्येति ।
विशिष्टयैव प्रतिपत्त्या तुरीयस्याप्रतिपत्तौ प्रतिपन्नस्य विश्वादेर्विशिष्टस्य प्रत्युदस्तत्वादन्यस्य चाप्रतिपन्नत्वान्नैरात्म्यधीरेवाऽऽपद्येतेत्यर्थः । भेदपक्षश्चेद् यथोक्तदोषवशान्न सम्भवति, तर्हि मा भूत् ।
अभेदपक्षोऽपि कथं निर्वहतीति चेत्, तत्र किं फलं पर्यनुयुज्यते किं वा प्रमाणान्तरमथ वा साधनान्तरमिति विकल्प्याऽऽद्यं दूषयति –
रज्जुरिवेति ।
यथा रज्जुरधिष्ठानभूता सर्पधारादिभिर्विकल्प्यते तथैक एवाऽऽत्मा स्थानत्रयेऽपि यदाऽन्तःप्रज्ञत्वादिना विकल्प्यमानो बहुधा भासते तदा तदनुवादेनान्तःप्रज्ञत्वादिप्रतिषेधजनितं यत्प्रमाणरूपविज्ञानं तदुत्पत्तिसमानकालमेवाऽऽत्मन्यनर्थनिवृत्तिरूपं फलं सिद्धमिति न फलपर्यनुयोगोऽवकाशवानित्यर्थः ।
शब्दस्य संसृष्टपरोक्षज्ञानहेतोरसंसृष्टापरोक्षज्ञानहेतुत्वायोगात् तुरीयज्ञाने प्रमाणान्तरमेष्टव्यमिति पक्षं प्रत्याह –
तुरीयेति ।
तस्य हि साक्षात्कारे न शब्दातिरिक्तं प्रमाणमन्वेष्यम् । शब्दस्य विषयानुसारेण प्रमाहेतुत्वात् । विषयस्य तुरीयस्यासंसृष्टापरोक्षत्वादित्यर्थः ।
तुरीयसाक्षात्कारे प्रसंख्यानाख्यं साधनान्तरमेष्टव्यमिति पक्षं प्रतिक्षिपति –
साधनान्तरं वेति ।
प्रसंख्यानस्याप्रमाणत्वान्न प्रमारूपसाक्षात्कारं प्रति हेतुतेति भावः ।
यथा रज्जुरियं सर्पो नेति विवेकधीसमुदयदशायामेव रज्ज्वां सर्पनिवृत्तिफले सिद्धे रज्जुसाक्षात्कारस्य फलान्तरं प्रमाणान्तरं साधनान्तरं वा न मृग्यते क्लृप्तत्वात्तथेहापीत्याह –
रज्ज्विति ।
विषयगतं प्राकट्यं प्रमाणफलं नाध्यस्तनिवृत्तिरित्याशङ्क्याऽऽह –
योषामिति ।
स्वविषयाज्ञानापनयनाय प्रवृत्ता प्रमाणक्रिया स्वविषये भावरूपमतिशयमाधत्ते चेदपनयार्थक्रियात्वाविशेषाच्छिदिरपि च्छेद्यसंयोगापनयनातिरिक्तमतिशयमादध्यात् । न च संयोगविनाशातिरिक्ते विभागे सम्प्रतिपत्तिरस्ति । प्राकट्यस्य च प्रकाशत्वे ज्ञानवन्नार्थनिष्ठत्वमप्रकाशत्वे तेनार्थेन नार्थोऽस्तीति भावः ।
अज्ञाननिवर्तकमेव प्रमाणमिति पक्षे विषयस्फुरणे कारणाभावाद्विषयसंवेदनं न स्यादित्याशङ्क्याऽऽह –
यदेति ।
घटो हि तमसा समावृतो व्यवहारायोग्यस्तिष्ठति, तस्य तमसो निष्क्रम्य व्यवहारयोग्यत्वापादने प्रत्यक्षादिप्रमाणं प्रवर्तते । तच्चानुपादित्सितस्यानिष्टस्याप्रमेयस्य तमसो निवृत्तिलक्षणे यदा पर्यवस्यति तदा घटसंवेदनमार्थिकं प्रमाणफलं न भवति । यथा छिदिक्रिया छेद्यस्य तरोरवयवयोर्मिथः संयोगनिरसने प्रवृत्ता सती तयोरेव च्छेद्यावयवयोर्दैधीभावे फले पर्यवस्यति, न त्वन्यतरावयवेऽपि च्छिदिर्व्याप्रियते । तथेहापि तमोनिवृत्तौ प्रमाणं निर्वृणोति घटस्फुरणं त्वार्थिकम् । न च तस्य स्थायित्वमभिव्यञ्जकप्रमातृव्यापारस्यास्थिरत्वादित्यर्थः ।
किं च घटादेर्जडस्य संविदपेक्षत्वात् तत्र संविदो मानफलत्वेऽपि नाऽऽत्मन्यजडे संविदेकताने मानस्याऽऽरोपितधर्मनिवर्तकत्वमन्तरेण संविज्जनकत्वव्यापारः सम्भवतीत्याह –
न चेति ।
तुरीयात्मनि संवेदनजननव्यापारो न प्रमाणस्य प्रकल्प्यते । तस्य संविदात्मकत्वादारोपितनिवृत्तिव्यतिरेकेण मानजन्यफलसंविदनपेक्षत्वादित्युक्तम् ।
तत्रैव हेत्वन्तरमाह –
अन्तःप्रज्ञत्वादीति ।
आश्रयाभावेनाऽऽश्रितप्रमाणाभावादनन्तरक्षणे तस्य व्यापारानुपपत्तिरित्यत्र वाक्यशेषमनुकूलयति –
तथा चेति ।
किं च ज्ञानाधीनद्वैतनिवृत्त्यवच्छिन्नक्षणातिरेकेण न क्षणान्तरे ज्ञानं स्थातुं पारयति, न चास्थिरं ज्ञानं व्यापाराय पर्याप्तम् ।
तथा च ज्ञानस्य द्वैतनिवृत्तिव्यतिरेकेण नाऽऽत्मनि व्यापारोऽस्तीत्याह –
ज्ञानस्येति ।
ननु ज्ञानं द्वैतनिवर्तकमपि न स्वात्मानं निवर्तयति । निवर्त्यनिवर्तकभावस्यैकत्र विरोधात् ।
अतो यावन्निवर्तकं स्थास्यति, तत्राऽऽह –
अवस्थाने चेति ।
निवर्तकस्य ज्ञानस्य द्वैतनिवृत्तेरनन्तरमपि निवर्तकान्तरमपेक्ष्यावस्थाने च तस्य तस्य निवर्तकान्तरसव्यपेक्षत्वादाद्यस्यापि विज्ञानस्य निवर्तकत्वासिद्धिः । न च ज्ञानस्य स्वनिवर्तकत्वानुपपत्तिः स्वपरविरोधिनां भावानां बहुलमुपलम्भादित्यर्थः ।
ज्ञानस्य जन्मातिरिक्तव्यापाराभावात् तज्जन्मनश्च द्वैतनिषेधेनैवोपक्षयात् क्षणान्तरे विषयस्फुरणजननायानवस्थानादारोपितातद्धर्मनिवृत्त्यैव ज्ञानं पर्यवसितमित्युपसंहरति –
तस्मादिति ।
प्रतिषेधजनितं विज्ञानमेव प्रमाणम् । तस्य व्यापारो जन्मैव । तेन समानकालैवानर्थनिवृत्तिरिति योजना ।
तत्र हेतुमाह –
बीजभावेति ।
सुषुप्तं हि स्वप्नजागरिते प्रति बीजभावस्तस्याशेषविशेषविज्ञानाभावरूपत्वाद् विशेषविज्ञानानां सर्वेषां धनमेकं साधारणमविभक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना सम्भवतीत्यर्थः । युक्तं सर्पादीनां रज्ज्वादौ भ्रान्तिप्रतिपन्नानां प्रतिषेधादसत्त्वम् ।
आत्मनि तु प्रमाणेन गम्यमानानामन्तःप्रज्ञत्वादीनां न प्रतिषेधो युज्यते मानविरोधादिति शङ्कते –
कथमिति ।
प्रामाणिकत्वस्यासिद्धत्वाद् युक्तमन्तःप्रज्ञत्वादिनामसत्यत्वमिति परिहरति –
उच्यत इति ।
विमतमसत्यं व्यभिचारित्वात् संप्रतिपन्नवदित्याह –
ज्ञस्वरूपेति ।
तस्याविशेषोऽव्यभिचारस्तत्र रज्ज्वादाविवेत्युदाहरणम् । अन्तः प्रज्ञत्वादीनामितरेतरव्यभिचारे निदर्शनं सर्पधारादीति ।
विमतं सत्यमव्यभिचारित्वाद्रज्ज्वादिवदित्याह –
सर्वत्रेति ।
तस्य च सत्यत्वे सर्वकल्पनाधिष्ठानत्वसिद्धिरिति भावः ।
अव्यभिचारित्वहेतोरसिद्धिं शङ्कते –
सुषुप्त इति ।
न तत्र चैतन्यस्य व्यभिचारः सुषुप्तस्य स्फुरणव्याप्ततया साधकस्फुरणस्यावश्यकत्वादित्याह –
न सुषुप्तस्येति ।
सुषुप्ते साधकस्फुरणस्य सत्त्वे प्रमाणमाह –
न हीति ।
निषेधशास्त्रालोचनया निर्विशेषत्वं तुरीयस्योक्तम्, तदेव हेतूकृत्य ज्ञानेन्द्रियाविषयत्वमाह –
अत एवेति ।
दृष्टस्यैवार्थक्रियादर्शनाददृष्टत्वादर्थक्रियाराहित्यमिति विशेषणान्तरमाह –
यस्मादिति ।
अदृष्टमित्यनेनाग्रह्यमित्यस्य पौनरुक्त्यं परिहरति –
कर्मेन्द्रियैरिति ।
अलक्षणमित्ययुक्तम् ‘सत्यं ज्ञानमनन्तम्’(तै. उ. २ । १ । १) इत्यादिलक्षणोपलम्भादित्याशङ्क्याऽऽह –
अलिङ्गमिति ।
‘को ह्येवान्यात् कः प्राण्यात्’(तै. उ. २ । ७ । १) इत्यादिलिङ्गोपन्यासविरुद्धमेतदित्याशङ्क्याऽऽह –
अननुमेयमिति ।
प्रत्यक्षानुमानाविषयत्वप्रयुक्तं विशेषणान्तरमाह –
अत एवेति ।
मनोविषयत्वाभावादेव शब्दाविषयत्वं, शब्दप्रवृत्तेस्तत्प्रवृत्तिपूर्वकत्वादित्याह –
अत एवेति ।
तर्हि यथोक्तं वस्तु नास्त्येव प्रमाणाभावादित्याशङ्क्याऽऽह –
एकात्मेति ।
परोक्षार्थविषयतया विशेषणं व्याख्यायापरोक्षार्थतयाऽपि व्याकरोति –
अथ वेति ।
अपरोक्षात्मप्रत्ययस्याऽऽत्मनि प्रमाणत्वे बृहदारण्यकश्रुतिमुदाहरति –
आत्मेत्येवेति ।
‘यच्चाप्नोति’ इत्यादिना परिपूर्णत्वादिलक्षणस्तावदात्मोक्तः । स च वाङ्मनसातीतः श्रुतिभ्योऽवगतस्तमेवैकरसं परमात्मानं प्रत्यक्त्वेन गृहीत्वा तन्निष्ठस्तिष्ठतीत्यात्मनोऽवस्थात्रयातीतस्य तुरीयस्यापरोक्षनित्यदृष्टित्वं श्रुतितो दृष्टमित्यर्थः ।
विशेषणान्तरस्य पुनरुक्तिं परिहरन्नर्थभेदमाह –
अन्तरिति ।
स्थानिधर्मस्य स्थानधर्मस्य च प्रतिषेधोऽन्तःशब्देन परामृश्यते । शान्तं रागद्वेषादिरहितमविक्रियं कूटस्थमित्यर्थः । शिवं परिशुद्धं परमानन्दबोधरूपमिति यावत् ।
यस्माद् द्वैताभावोपलक्षितं तस्माच्चतुर्थमित्याह–
यत इति ।
अद्वैतमित्येतद् व्याचष्टे –
भेदेति ।
सङ्ख्याविशेषविषयत्वाभावे कथं चतुर्थत्वमित्याशङ्क्याऽऽह –
प्रतीयमानेति ।
चतुर्थतुरीययोर्व्याख्यानव्याख्येयत्वेनापौनरुक्त्यम् ।
तस्योक्तविशेषणत्वेऽपि मम किमायातमित्याशङ्क्याऽऽह –
स आत्मेति ।
आत्मनि यथोक्तविशेषणानि न प्रतिभान्तीत्याशङ्क्याऽऽह –
स विज्ञेय इति।
तदेव व्याचष्टे –
प्रतीयमानेति।
‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्’(बृ. उ. ४ । ३ । २३) इत्यादिवाक्यानि प्रतीकोपादानेन दर्शयति –
न हि द्रष्टुरिति ।
आत्मन्यव्यवहार्ये कुतो विज्ञेयत्वमित्याशङ्क्य भूतपूर्वमविद्यावस्थायां या ज्ञेयत्वाख्याऽवगतिस्तयेदानीमपि विज्ञेयत्वमुक्तमित्याह –
भूतेति ।
विद्यावस्थायामेव किमिति ज्ञातृज्ञानज्ञेयविभागो न भवति, तत्राऽऽह –
ज्ञात इति ।
ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वादित्यर्थः ॥७॥