प्रत्यक्चैतन्यमोङ्कारसंवेदनं त्रिमात्रेणोङ्कारेणाध्यस्तेन तादात्म्यादोङ्कारो निरुच्यते । तस्य परेण ब्रह्मणैक्यममात्रादिश्रुत्या विवक्ष्यते । तमवतार्य व्याकरोति –
अमात्र इत्यादिना ।
केवलत्वमद्वितीयत्वम् ।
विशेषणान्तरमुपपादयति –
अभिधानेति ।
अभिधानं वाक्, अभिधेयं मनः चित्तातिरिक्तार्थाभावस्याभिधास्यमानत्वात् तयोर्मूलाज्ञानक्षयेण क्षीणत्वादिति हेत्वर्थः ।
अव्यवहार्यश्चेदात्मा नास्त्येवेत्याशङ्क्य विकारजातविनाशावधित्वेनाऽऽत्मनोऽवशेषान्नैवमित्याह –
प्रपञ्चेति ।
तस्य च सर्वानर्थाभावोपलक्षितस्य परमानन्दत्वेन पर्यवसानं सूचयति –
शिव इति ।
तस्यैव सर्वद्वैतकल्पनाधिष्ठानत्वेनावस्थानमभिप्रेत्याऽऽह –
अद्वैत इति ।
ओङ्कारस्तुरीयः सन्नात्मैवेति यदुक्तं तदुपसंहरति –
एवमिति ।
यथोक्तं विज्ञानं पादानां मात्राणां चैकत्वम्, न च पादा मात्राश्च तुरीयात्मन्योङ्कारे सन्ति, पूर्वपूर्वविभागशोत्तरोत्तरान्तर्भावेन क्रमादात्मनि पर्यवस्यतीत्येवंलक्षणतद्वता –
?
प्रयुक्तः सन्नोङ्कारो मात्राः पादांश्च स्वस्मिन्नन्तर्भाव्यावस्थितस्याऽऽत्मनो भेदमसहमानस्तद्रूपो भवतीत्यर्थः ।
उक्तैक्यज्ञानस्य फलमाह –
संविशतीति ।
सुषुप्ते ब्रह्मप्राप्तस्य पुनरुत्थानवन्मुक्तस्यापि पुनर्जन्म स्यादित्याशङ्क्याऽऽह –
परमार्थेति ।
सुषुप्तस्य पुनरुत्थनं बीजभूताज्ञानस्य सत्त्वादुपपद्यते । इह तु बीजभूतमज्ञानं तृतीयं सुषुप्ताख्यं दग्ध्वैव तेषामात्मानं तुरीयं प्रविष्टो विद्वानिति नासौ पुनरुत्थानमर्हति । कारणमन्तरेण तदयोगादित्यर्थः ।
तुरीयमेव पुनरुत्थनबीजभूतं भविष्यतीत्याशङ्क्य कर्यकारणविनिर्मुक्तस्य तस्य तदयोगान्मैवमित्याह –
तुरीयस्येति ।
मुक्तस्यापि पूर्वसंस्कारात्पुनरुत्थानमाशङ्क्य दृष्टान्तेन निराचष्टे –
न हीति ।
पूर्ववदित्यविवेकावस्थायामिवेत्यर्थः । तद्विवेकिनां रज्जुसर्पविवेकविज्ञानवतामिति यावत् । बुद्धिसंस्कारादित्यत्र बुद्धिशब्देन सर्पभ्रान्तिर्गृह्यते । उत्तमाधिकारिणामोङ्कारद्वारेण परिशुद्धब्रह्मात्मैक्यविदामपुनरावृत्तिलक्षणमुक्तं फलम् ।
इदानीं मन्दानां मध्यमानां च कथं ब्रह्मप्रतिपत्त्या फलप्राप्तिरित्याशङ्क्याऽऽह –
मन्देति ।
तेषामपि क्रममुक्तिरविरुद्धेत्यर्थः ।
तत्रैव वाक्यशेषानुकूल्यं कथयति –
तथा चेति ॥१२॥