वृत्तानुवादपूर्वकमुत्तरानुवाकतात्पर्यमाह —
भूर्भुवरित्यादिना ।
मह इति व्याहृत्यपेक्षया अन्या भूर्भुवःसुवःस्वरूपा व्याहृतयो देवतादिरूपाश्चतुर्थव्याहृत्यात्मकस्य ब्रह्मणोऽङ्गानीत्युक्तमित्यर्थः ।
एतस्येति ।
स इति तच्छब्देनास्मिन्ननुवाके समाकृष्टस्येत्यर्थः । पुरुषपदापेक्षया स इति पुंलिङ्गनिर्देश इति न तद्विरोधः । उपासनार्थं साक्षादुपलब्ध्यर्थं चेत्यर्थक्रमः उपासनफलत्वात्साक्षात्कारस्य ।
उपासनार्थं स्थानविशेषोपदेशे दृष्टान्तमाह —
सालग्राम इवेति ।
साक्षादुपलब्ध्यर्थमित्युक्तं प्रपञ्चयति —
तस्मिन्हीति ।
उपासकानामिदं प्रसिद्धमिति द्योतनार्थो हि-शब्दः ।