तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १ ॥
अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः । स्वाध्यायश्च विद्योत्पत्तये, प्रकरणात् । विद्यार्थं हीदं प्रकरणम् , न च अन्यार्थत्वमवगम्यते । स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते । अहं वृक्षस्य उच्छेद्यात्मकस्य संसारवृक्षस्य रेरिवा प्रेरयिता अन्तर्याम्यात्मना । कीर्तिः ख्यातिः गिरेः पृष्ठमिव उच्छ्रिता मम । ऊर्ध्वपवित्रः ऊर्ध्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं परं ब्रह्म यस्य सर्वात्मनो मम, सोऽहमूर्ध्वपवित्रः ; वाजिनि इव वाजवतीव, वाजमन्नम् , तद्वति सवितरीवेत्यर्थः ; यथा सवितरि अमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्यः, एवं सु अमृतं शोभनं विशुद्धमात्मतत्त्वम् अस्मि भवामि । द्रविणं धनं सवर्चसं दीप्तिमत् तदेव आत्मतत्त्वम् , अस्मीत्यनुवर्तते । ब्रह्मज्ञानं वा आत्मतत्त्वप्रकाशकत्वात्सवर्चसम् , द्रविणमिव द्रविणम् , मोक्षसुखहेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहारः कर्तव्यः । सुमेधाः शोभना मेधा सर्वज्ञत्वलक्षणा यस्य मम, सोऽहं सुमेधाः, संसारस्थित्युत्पत्तिसंहारकौशलयोगात्सुमेधस्त्वम् ; अत एव अमृतः अमरणधर्मा, अक्षितः अक्षीणः अव्ययः अक्षतो वा, अमृतेन वा उक्षितः सिक्तः ‘अमृतोक्षितोऽहम्’ इत्यादि ब्राह्मणम् । इति एवं त्रिशङ्कोः ऋषेः ब्रह्मभूतस्य ब्रह्मविदः वेदानुवचनम् , वेदः वेदनम् आत्मैकत्वविज्ञानम् , तस्य प्राप्तिमनु वचनं वेदानुवचनम् ; आत्मनः कृतकृत्यताप्रख्यापनार्थं वामदेववत्त्रिशङ्कुना आर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्यर्थोऽधिगम्यते । ‘ऋतं च’ इति धर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यते । एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १ ॥
अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः । स्वाध्यायश्च विद्योत्पत्तये, प्रकरणात् । विद्यार्थं हीदं प्रकरणम् , न च अन्यार्थत्वमवगम्यते । स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्पते । अहं वृक्षस्य उच्छेद्यात्मकस्य संसारवृक्षस्य रेरिवा प्रेरयिता अन्तर्याम्यात्मना । कीर्तिः ख्यातिः गिरेः पृष्ठमिव उच्छ्रिता मम । ऊर्ध्वपवित्रः ऊर्ध्वं कारणं पवित्रं पावनं ज्ञानप्रकाश्यं परं ब्रह्म यस्य सर्वात्मनो मम, सोऽहमूर्ध्वपवित्रः ; वाजिनि इव वाजवतीव, वाजमन्नम् , तद्वति सवितरीवेत्यर्थः ; यथा सवितरि अमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिशतेभ्यः, एवं सु अमृतं शोभनं विशुद्धमात्मतत्त्वम् अस्मि भवामि । द्रविणं धनं सवर्चसं दीप्तिमत् तदेव आत्मतत्त्वम् , अस्मीत्यनुवर्तते । ब्रह्मज्ञानं वा आत्मतत्त्वप्रकाशकत्वात्सवर्चसम् , द्रविणमिव द्रविणम् , मोक्षसुखहेतुत्वात् । अस्मिन्पक्षे प्राप्तं मयेत्यध्याहारः कर्तव्यः । सुमेधाः शोभना मेधा सर्वज्ञत्वलक्षणा यस्य मम, सोऽहं सुमेधाः, संसारस्थित्युत्पत्तिसंहारकौशलयोगात्सुमेधस्त्वम् ; अत एव अमृतः अमरणधर्मा, अक्षितः अक्षीणः अव्ययः अक्षतो वा, अमृतेन वा उक्षितः सिक्तः ‘अमृतोक्षितोऽहम्’ इत्यादि ब्राह्मणम् । इति एवं त्रिशङ्कोः ऋषेः ब्रह्मभूतस्य ब्रह्मविदः वेदानुवचनम् , वेदः वेदनम् आत्मैकत्वविज्ञानम् , तस्य प्राप्तिमनु वचनं वेदानुवचनम् ; आत्मनः कृतकृत्यताप्रख्यापनार्थं वामदेववत्त्रिशङ्कुना आर्षेण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्यर्थोऽधिगम्यते । ‘ऋतं च’ इति धर्मोपन्यासादनन्तरं च वेदानुवचनपाठादेतदवगम्यते । एवं श्रौतस्मार्तेषु नित्येषु कर्मसु युक्तस्य निष्कामस्य परं ब्रह्म विविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥

नन्वहं वृक्षस्येत्यादिमन्त्रपाठः किमर्थ इत्याशङ्क्याह —

स्वाध्यायार्थ इति ।

जपार्थम् इत्यर्थः ।

ननु तज्जपस्य क्वोपयोगः ? तत्राह —

स्वाध्यायश्चेति ।

प्रकरणादिति हेतुं विवृणोति —

विद्यार्थं हीति ।

प्रकरणस्य संहितोपनिषद्गतमन्त्रब्राह्मणजातस्य विद्याप्रयोजनकत्वादित्यर्थः ।

ब्रह्मविद्यासंनिधौ पाठादिति भावः । अहं वृक्षस्येत्यादिमन्त्राम्नायस्य कर्मशेषत्वशङ्कां निराकरोति —

न चेति ।

तदवगमकश्रुतिलिङ्गादेरदर्शनादिति भावः ।

स्वाध्यायो विद्योत्पत्तये भवतीत्युक्तम् ; तत्र विवक्षितं द्वारं समर्पयति —

स्वाध्यायेन चेति ।

जपादिरूपस्य धर्मस्य पापक्षयरूपशुद्धिद्वारा विद्योत्पत्तिहेतुत्वम् ‘तपसा कल्मषं हन्ति’ इत्यादिशास्त्रसिद्धमिति विशेषसूचनार्थश्चकारः ।

अहमिति ।

साक्षात्कृतब्रह्मतत्त्वस्त्रिशङ्कुनामा ऋषिः अहंशब्दार्थः ।

उच्छेद्यात्मकस्येति ।

उच्छेद्यस्वभावस्येत्यर्थः ।

संसारवृक्षस्येति ।

विद्याप्रतिपादके मन्त्रे प्रसिद्धवृक्षग्रहणायोगात्संसार एवोच्छेद्यस्वभावत्वसाम्याद्वृक्षशब्देन गृह्यत इति भावः ।

जगदात्मकस्य संसारवृक्षस्य प्रेरयिता परमेश्वर एव, न ब्रह्मविदिति, तत्राह —

अन्तर्याम्यात्मनेति ।

ब्रह्मविदः सर्वात्मकत्वादिति भावः ।

कीर्त्तिरिति ।

मेरोः शृङ्गमिव मम ब्रह्मविदः कीर्त्तिः प्रसिद्धिः स्वर्गलोकव्यापिनीत्यर्थः ।

उपरिभागवाचिनोर्ध्वशब्देन संसारमण्डलादुपरि वर्तमानं जगत्कारणत्वोपलक्षितं ब्रह्म लक्ष्यत इत्याशयेनाह —

उर्ध्वं कारणमिति ।

वस्तुतः संसारास्पृष्टमिति यावत् ।

अत एवाह —

पवित्रमिति ।

नन्वेवंभूतमपि ब्रह्म सर्वप्राणिसाधारणमेव, वस्तुत एकात्मकत्वात्सर्वप्राणिनामिति, तत्राह —

ज्ञानप्रकाश्यमिति ।

अन्येषां ज्ञानाभावादिति भावः । ब्रह्मेत्यनन्तरं स्वरूपभूतमिति शेषः ।

अन्नमिति ।

कर्मफलरूपं वस्वादिदेवभोग्यममृतमन्नम् ; तद्वत्त्वमादित्यस्य मधुविद्यायां प्रसिद्धमिति बोध्यम् । यथा सवितरि श्रुतिस्मृतिशतेभ्यो विशुद्धममृतमात्मतत्त्वं प्रसिद्धम् , एवं मय्यपि पुरुषे श्रुतिस्मृतिशतेभ्य एव विशुद्धमात्मतत्त्वं प्रसिद्धमस्ति । इत्थमुभयत्र प्रसिद्धमात्मतत्त्वं स्वमृतशब्दितमस्मीत्यर्थः । तथा च श्रुतयः - ‘स यश्चायं पुरुषे, यश्चासावादित्ये, स एकः’ इत्याद्याः, स्मृतयश्च - ‘आदित्ये शुद्धममृतमात्मतत्त्वं यथा स्थितम् । विद्याधिकारिणि तथा पुरुषेऽपि तदस्ति भोः’ इत्याद्या द्रष्टव्याः ।

धनमिति ।

लौकिकस्य रत्नादिकं धनम् ; ब्रह्मविदस्तु निरतिशयानन्दमात्मतत्त्वमेव धनम् , तच्च स्वप्रकाशत्वाद्दीप्तिमदित्यर्थः ।

साकाङ्क्षत्वादाह —

अस्मीत्यनुवर्तत इति ।

द्रविणं सवर्चसमित्यस्यार्थान्तरमाह —

ब्रह्मज्ञानं वेति ।

ब्रह्मज्ञानं वा द्रविणमिति सम्बन्धः ।

ब्रह्मज्ञानस्य सवर्चसत्वे हेतुमाह —

अमृतत्वेति ।

अमृतत्वं ब्रह्म, तदावरणनिवर्तनद्वारा तत्प्रकाशकत्वात् ; ब्रह्मणि ‘अहं ब्रह्मास्मि’ इति व्यवहार्यतापादकत्वादित्यर्थः ।

मोक्षेति ।

प्रकृताभिप्रायं मोक्षग्रहणम् । पुरुषार्थहेतुत्वसाम्याद्द्रविणशब्दो ब्रह्मज्ञाने प्रयुक्त इत्यर्थः ।

ब्रह्मस्वरूपव्यञ्जकं मुक्तिसाधनभूतं ब्रह्मज्ञानं चेत्सवर्चसं द्रविणम् , तर्हि तदस्मीति पूर्ववदन्वयो न घटते ; तत्राह —

अस्मिन्पक्ष इति ।

शोभनेति ।

शोभना ब्रह्मज्ञानोपयोगिनी मेधा ग्रन्थतदर्थधारणसामर्थ्यलक्षणा यस्य सोऽहं सुमेधा इत्यर्थः ।

सार्वज्ञ्येति ।

सार्वज्ञ्यलक्षणा वा मेधा यस्य सोऽहमित्यर्थः ।

विदुषः सर्वज्ञत्वलक्षणमेधावत्त्वं साधयति —

संसारेति ।

संसारो जगत् । जगज्जन्मादिहेतुत्वं च ब्रह्मभूतस्य विदुषो वाजसनेयके श्रूयते - ‘अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते’ इति । अस्मादित्यस्य साक्षात्कृतादित्यर्थः । छान्दोग्येऽपि श्रूयते - ‘एवं विजानत आत्मनः प्राणाः’ इत्यादिना । तथा विदुषः सर्वज्ञत्वमपि प्रश्नोपनिषदि श्रूयते - ‘स सर्वज्ञः सर्वमेवाविवेश’ इति ।

अत एवेति ।

जगद्धेतुत्वादेवेत्यर्थः । जगत्कारणस्य ब्रह्मचैतन्यस्य नित्यत्वात्तद्रूपस्य विदुषो नास्ति मरणमित्यर्थः ।

अव्यय इति ।

अवयवापचयो व्ययः, तद्रहित इत्यर्थः ।

अक्षतो वेति ।

शस्त्रादिकृतक्षतरहित इत्यर्थः । निरवयवत्वादिति भावः ।

अमृतेन वेति ।

स्वरूपानन्दानुभवेन सदा व्याप्त इति यावत् ।

इतीत्यादीति ।

इति त्रिशङ्कोर्वेदानुवचनमिति वाक्यं ब्राह्मणमित्यर्थः ।

कृतकृत्यतेति ।

यथा वामदेवस्य कृतकृत्यताख्यापनार्थम् ‘अहं मनुरभवम्’ इत्यादिवचनम् , तथा त्रिशङ्कोरपि वेदानुवचनं तत्ख्यापनार्थम् ; तत्ख्यापनं च मुमुक्षूणां कृतकृत्यतासम्पादके ब्रह्मविचारे प्रवृत्त्यर्थमिति बोध्यम् ।

पूर्वम् ‘अहं वृक्षस्य’ इति मन्त्रस्य विद्याप्रयोजनकप्रकरणमध्यपठितत्वाद्विद्याशेषत्वमुक्तम् । इदानीं लिङ्गादपि तस्य तच्छेषत्वं वक्तुं शक्यत इत्याशयेन विवक्षितं मन्त्रार्थं कथयति —

त्रिशङ्कुनेति ।

आर्षेणेति ।

तपःप्रभावजनितेनेत्यर्थः ।

मन्त्रस्य विद्याप्रकाशकत्वे फलितमाह —

अस्य चेति ।

विद्याप्रकाशनसामर्थ्यरूपाल्लिङ्गाच्चेति चकारार्थः ।

पूर्वानुवाके कर्माण्युपन्यस्यानन्तरमेव ऋषेरात्मविषयदर्शनोपन्यासे श्रुतेः कोऽभिप्राय इत्याकाङ्क्षायामाह —

ऋतं चेत्यादिना ।

अनन्तरं चेति ।

चकारोऽवधारणार्थः ।

सकामस्य पितृलोकप्राप्तिरेव ‘कर्मणा पितृलोकः’ इति श्रुतेः, नात्मदर्शनमित्याशयेनाह —

निष्कामस्येति ।

सांसारिकफलेषु निःस्पृहस्यापि विद्यामकामयमानस्य न विद्योत्पत्तिः, किं तु प्रत्यवायनिवृत्तिमात्रमित्याशयेनाह —

ब्रह्म विविदिषोरिति ।

आर्षाणीति ।

नित्यनैमित्तिककर्मस्वपि ‘तपसा कल्मषं हन्ति’ इत्यादौ तपस्त्वप्रसिद्धेस्तज्जन्यानामपि दर्शनानामार्षत्वमुक्तमिति मन्तव्यम् ॥