तैत्तिरीयोपनिषद्भाष्यम्
वनमालाव्याख्या
 
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
एवं तर्हि आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः । न ; कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि, ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसङ्कीर्णा विद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसम्भवात् , कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्यसिद्धात्मदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात् , ‘प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि’ (बृ. उ. ४ । ५ । २) इत्येवमादिश्रुतिलिङ्गदर्शनात् । कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेत् , - अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्यायासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् ; तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति चेत् , न ; जन्मान्तरकृतानुग्रहात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोषः, यतो जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति ; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् ; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः । तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते । कर्मफलबाहुल्याच्च । पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासङ्ख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात् - इदं मे स्यादिदं मे स्यादिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् - कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् , कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत् , न ; नियमाभावात् । न हि, ‘प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्’ इति नियमोऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात् , साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम् । अतः सिद्धान्याश्रमान्तराणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥
ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥
एवं तर्हि आश्रमान्तरानुपपत्तिः, कर्मनिमित्तत्वाद्विद्योत्पत्तेः । गृहस्थस्यैव विहितानि कर्माणीत्यैकाश्रम्यमेव । अतश्च यावज्जीवादिश्रुतयः अनुकूलतराः स्युः । न ; कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येव कर्माणि, ब्रह्मचर्यं तपः सत्यवचनं शमः दमः अहिंसा इत्येवमादीन्यपि कर्माणि इतराश्रमप्रसिद्धानि विद्योत्पत्तौ साधकतमान्यसङ्कीर्णा विद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च - ‘तपसा ब्रह्म विजिज्ञासस्व’ (तै. उ. ३ । २ । १) इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गार्हस्थ्याद्विद्योत्पत्तिसम्भवात् , कर्मार्थत्वाच्च गार्हस्थ्यप्रतिपत्तेः, कर्मसाध्यायां च विद्यायां सत्यां गार्हस्थ्यप्रतिपत्तिरनर्थिकैव । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्च अयं लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य, नित्यसिद्धात्मदर्शिनः, कर्मणि प्रयोजनमपश्यतः, कथं प्रवृत्तिरुपपद्यते ? प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्तौ विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो निवृत्तिरेव स्यात् , ‘प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि’ (बृ. उ. ४ । ५ । २) इत्येवमादिश्रुतिलिङ्गदर्शनात् । कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेत् , - अग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नः ; महांश्च कर्मण्यायासः, अनेकसाधनसाध्यत्वादग्निहोत्रादीनाम् ; तपोब्रह्मचर्यादीनां च इतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाधनापेक्षत्वाच्चेतरेषां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्य इति चेत् , न ; जन्मान्तरकृतानुग्रहात् । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि, नासौ दोषः, यतो जन्मान्तरकृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्तिं प्रति ; येन च जन्मनैव विरक्ता दृश्यन्ते केचित् ; केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याविद्वेषिणः । तस्माज्जन्मान्तरकृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरेवेष्यते । कर्मफलबाहुल्याच्च । पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासङ्ख्येयत्वात् तत्प्रति च पुरुषाणां कामबाहुल्यात्तदर्थः श्रुतेरधिको यत्नः कर्मसूपपद्यते, आशिषां बाहुल्यदर्शनात् - इदं मे स्यादिदं मे स्यादिति । उपायत्वाच्च । उपायभूतानि हि कर्माणि विद्यां प्रति इत्यवोचाम । उपाये च अधिको यत्नः कर्तव्यः, न उपेये । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत् - कर्मभ्य एव पूर्वोपचितदुरितप्रतिबन्धक्षयाद्विद्योत्पद्यते चेत् , कर्मभ्यः पृथगुपनिषच्छ्रवणादियत्नोऽनर्थक इति चेत् , न ; नियमाभावात् । न हि, ‘प्रतिबन्धक्षयादेव विद्योत्पद्यते, न त्वीश्वरप्रसादतपोध्यानाद्यनुष्ठानात्’ इति नियमोऽस्ति ; अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात् , साक्षादेव च कारणत्वाच्छ्रवणमनननिदिध्यासनादीनाम् । अतः सिद्धान्याश्रमान्तराणि । सर्वेषां चाधिकारो विद्यायाम् , परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ॥
एवं तर्हीति ; गार्हस्थ्ये चेति ; अतश्चेति ; न कर्मानेकत्वादिति ; न हीति ; ब्रह्मचर्यं तप इत्यादिना ; असङ्कीर्णानीति ; वक्ष्यति चेति ; जन्मान्तरेति ; कर्मार्थत्वाच्चेति ; कर्मसाध्यायां चेति ; लोकार्थत्वाच्चेति ; पुत्रादीति ; प्रतिपन्नेति ; निवृत्तिरेवेति ; कर्म प्रतीति ; अग्निहोत्रादीति ; महांश्चेति ; तपोब्रह्मचर्यादीनां चेति ; अनन्येति ; तस्येति ; न जन्मान्तरकृतानुग्रहादिति ; यदुक्तमित्यादिना ; ब्रह्मचर्यादिलक्षणं चेति ; येनेति ; अविरक्ता इति ; विद्याविद्वेषिण इति ; कर्मफलबाहुल्याच्चेति ; कर्मफलबाहुल्याच्चेति ; आशिषामिति ; उपायत्वाच्चेति ; कर्मनिमित्तत्वादिति ; कर्मभ्य एवेति ; न, नियमाभावादिति ; अहिंसेति ; साक्षादेवेति ; अतः सिद्धानीति ; विद्यायामिति ; परं श्रेय इति ;

कर्मणां विद्यासाधनत्वनिरूपणमुपश्रुत्य लब्धावकाश आश्रमान्तराण्याक्षिपति —

एवं तर्हीति ।

यदि कर्माणि विद्योत्पत्तौ निमित्तानि, तर्ह्याश्रमान्तराणां नैष्ठिकवानप्रस्थपारिव्राज्यलक्षणानामनुपपत्तिरननुष्ठेयता स्यादित्यर्थः ।

विद्योत्पत्तेः कर्मनिमित्तकत्वेऽपि कथमाश्रमान्तरानुपपत्तिः ? अत आह —

गार्हस्थ्ये चेति ।

गार्हस्थ्य एवाग्निहोत्रादीनि कर्माणि विहितानि नाश्रमान्तरेषु, अतो गार्हस्थ्यमेकमेवानुष्ठेयमित्यर्थः ।

गार्हस्थ्यस्यैवानुष्ठेयत्वे हेत्वन्तरमाह —

अतश्चेति ।

अत एवानुकूलतरा भवन्तीति योजना । आश्रमान्तराणामनुष्ठानपक्षे सर्वेषामधिकारिणां यावज्जीवं कर्मानुष्ठानालाभाद्यावज्जीवादिश्रुतयो नानुकूलतराः स्युरित्यर्थः । आश्रमान्तरानुष्ठानपक्षेऽपि यावज्जीवादिश्रुतयोऽनुकूला भवन्त्येव, कर्मणां विद्याहेतुत्वेऽपि विद्यामकामयमानैर्गृहस्थैः प्रत्यवायपरिहारार्थं यावज्जीवं कर्मणामनुष्ठानात् , इदानीं तु विद्याकामैरपि विद्योत्पत्तये यावज्जीवं गार्हस्थ्य एव स्थित्वा कर्माण्यनुष्ठेयानीति विशेषलाभादनुकूलतराः स्युरित्युक्तमिति मन्तव्यम् । आदिपदेन ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ इत्याद्या आश्रमान्तरनिषेधश्रुतयो गृह्यन्ते ।

अत्र किमाश्रमान्तराणामविहितत्वादननुष्ठेयत्वम् , किं वा तेषां प्रतिषेधात् , अथ वा तेषु विद्याहेतुकर्माभावात् ? नाद्यः श्रुतिस्मृत्योराश्रमान्तराणां विधिदर्शनात् । न द्वितीयः, निषेधश्रुतेर्यावज्जीवादिश्रुतेश्चाविरक्तविषयतया सङ्कोचोपपत्तेः, अन्यथा सांसारिकफलाद्विरक्तस्य ‘यदहरेव विरजेत्’ इत्यादिसंन्यासविधिविरोधप्रसङ्गात् । न तृतीय इत्याह —

न कर्मानेकत्वादिति ।

विद्याहेतुभूतानां कर्मणां नानाविधत्वादाश्रमान्तरेष्वपि सन्त्येव विद्यासाधनानि कर्माणि, अतो नाश्रमान्तरानुपपत्तिरित्यर्थः ।

ननु यानि गार्हस्थ्ये विहितानि तान्येव कर्माणि, नाश्रमान्तरेषु विहितानि ब्रह्मचर्यादीनीत्याशङ्क्याह —

न हीति ।

न ह्यग्निहोत्रादीन्येव कर्माणि, किं तु ब्रह्मचर्यादीन्यपि कर्माणि भवन्त्येव अनुष्ठेयत्वाविशेषादित्यर्थः ।

तान्येवाश्रमान्तरेषु श्रुत्यादिसिद्धानि कर्माणि प्रपञ्चयन्विद्योत्पत्तिं प्रति तेषां गार्हस्थ्ये विहितकर्मभ्यः सकाशादतिशयं दर्शयति —

ब्रह्मचर्यं तप इत्यादिना ।

असङ्कीर्णानीति ।

हिंसानृतवचनादिदोषैरसङ्कीर्णानीत्यर्थः ।

आश्रमान्तरस्थानां चित्तैकाग्र्यतत्त्वविचारादिकर्मणां विद्यासाधनत्वे मानमाह —

वक्ष्यति चेति ।

‘सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्’ इत्यादिश्रुतिसङ्ग्रहार्थश्चकारः ।

इतश्च कर्मणां विद्यासाधनत्वेऽपि न गार्हस्थ्यमावश्यिकम् , अतो नैकाश्रम्यनिर्बन्ध इत्याशयेनाह —

जन्मान्तरेति ।

केषाञ्चिज्जन्मान्तरकृतकर्मभ्य एव दारसङ्ग्रहात्प्रागपि विद्योदयसम्भवात्तेषां गार्हस्थ्यप्राप्तिरनर्थिका ।

ननूत्पन्नविद्यानामपि गार्हस्थ्यप्राप्तिरस्तु ; नेत्याह —

कर्मार्थत्वाच्चेति ।

‘जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय’ इत्यादिश्रुतिपर्यालोचनया गार्हस्थ्यप्राप्तेः कर्मानुष्ठानार्थत्वस्यैवावगमात्कर्मफलभूतायां विद्यायां सिद्धायां तत्प्राप्तिरनर्थिकैवेत्यर्थः ।

कर्मसाध्यायां चेति ।

कर्मभिः साधनीयायामित्यर्थः । चकारो विदुषः कर्मासम्भवसूचनार्थः ।

सर्वेषां गार्हस्थ्यनिर्बन्धाभावे हेत्वन्तरमाह —

लोकार्थत्वाच्चेति ।

ननु पुत्रकर्मापरविद्यानां गार्हस्थ्ये सम्पादनीयानां लोकत्रयार्थत्वेऽपि जन्मान्तरकृतकर्मभिरुत्पन्नविद्येन पुंसा गार्हस्थ्यं प्राप्तव्यमेव, तस्यापि लोकार्थत्वादिति ; नेत्याह —

पुत्रादीति ।

‘अयं लोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्ययादेवलोकः’ इति श्रुत्या पृथिवीलोकादीनां पुत्रादिसाध्यत्वमवगम्यते । एतेभ्यश्च पुत्रादिसाध्येभ्यो लोकेभ्यो व्यावृत्तकामत्वान्न तस्यात्मदर्शिनः कर्मानुष्ठानोपयोगिनि गार्हस्थ्ये प्रवृत्तिरुपपद्यते । नित्यसिद्ध आत्मैव लोकनं लोक इति व्युत्पत्त्या लोकः लोकनं चैतन्यम् । इदं च नित्यसिद्धात्मलोकदर्शित्वं व्यावृत्तकामत्वे हेतुतयोपात्तम् । तदुक्तं भगवता — ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति । रसो रागः ।

एवं ब्रह्मचर्याश्रम एवोत्पन्नविद्यानां न गार्हस्थ्यमपेक्षितमित्युक्तम् । इदानीं गृहस्थस्य सतो विद्योदयेऽपि गार्हस्थ्यपरित्याग एव न्याय्य इत्याह —

प्रतिपन्नेति ।

विद्यायाः परिपाकः प्रतिबन्धराहित्यम् ; अप्रतिबन्धात्मविद्याबलेन कर्मफलेभ्यो नितरां विरक्तस्येत्यर्थः ।

निवृत्तिरेवेति ।

विधिना कर्मपरित्यागरूपसंन्यास एव स्यादित्यर्थः । अरे मैत्रेयि, अस्मात्प्रत्यक्षात्स्थानाद्गार्हस्थ्यात् प्रव्रजिष्यन्नेवास्मि त्यक्त्वेदं गार्हस्थ्यं पारिव्राज्यं करिष्यन्नस्मीति प्रतिज्ञापूर्वकं यज्ञवल्क्यः प्रवव्राजेति विदुषो याज्ञवल्क्यस्य पारिव्राज्ये प्रवृत्तिदर्शनाल्लिङ्गादित्यर्थः । एवमादीत्यादिपदेन ‘आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति’ इत्यादीनि श्रुतिलिङ्गानि गृह्यन्ते । न कर्मानेकत्वादित्यादिना कर्मणां विद्यासाधनत्वेऽपि यथा विद्याकामेन गार्हस्थ्यमनुष्ठातुं शक्यते तथैवाश्रमान्तराण्यपि यथारुच्यनुष्ठातुं शक्यन्ते, तेष्वपि विद्यासाधनकर्मणां सत्त्वात् । तथा च वचनम् ‘तस्याश्रमविकल्पमेके समामनन्ति’ इति । अत्र च वचने तच्छब्दो ब्रह्मचारिपरः । अनन्तरं च जन्मान्तरकृतेत्यादिना विदुषः पारिव्राज्यमेवेत्युक्तम् ।

इत्थं गार्हस्थ्यस्यानावश्यिकत्वादाश्रमाणां वैकल्पिकमनुष्ठानमुक्तमाक्षिपति —

कर्म प्रतीति ।

श्रुतेरग्निहोत्रादिकर्मसु तात्पर्यातिशयवत्त्वादग्निहोत्रादिधर्मयुक्तं गार्हस्थ्यं प्रबलम् , अतोऽतुल्यत्वाद्गार्हस्थ्यानधिकृतविषयमाश्रमान्तरविधानमित्यर्थः ।

आक्षेपं विवृणोति —

अग्निहोत्रादीति ।

अधिको यत्नः तात्पर्यातिशयः । ‘एष आदेशः’ इत्यादिवचनपर्यालोचनया श्रुतेर्यत्नाधिक्यावगमादिति भावः ।

गार्हस्थ्यस्य प्राबल्ये हेत्वन्तरमाह —

महांश्चेति ।

इतश्च तस्य प्राबल्यमित्याह —

तपोब्रह्मचर्यादीनां चेति ।

यानि चाश्रमान्तरस्थानि कर्माणि तान्यपि यथासम्भवं गृहस्थानां सन्त्येव, परं त्वग्निहोत्रादीन्यधिकानि ; तथा च गार्हस्थ्यस्य धर्मबाहुल्यात्प्राबल्यमित्यर्थः ।

इतराश्रमकर्मणामायासाधिक्याभावे हेतुमाह —

अनन्येति ।

ऋत्विग्वित्तादिसाधनापेक्षत्वाभावादित्यर्थः ।

तस्येति ।

गृहस्थस्येत्यर्थः ।

यत्नाधिक्यायासबाहुल्यधर्मबाहुल्यानामन्यथासिद्धत्वाद्गार्हस्थ्यप्राबल्यप्रयोजकत्वमसिद्धमिति मन्वानः कर्मफलभूतायां विद्यायां विरक्तौ वा लब्धायां पुनः कर्मानुष्ठानैकप्रयोजने गार्हस्थ्ये प्रवृत्तिर्विफलेति परिहरति —

न जन्मान्तरकृतानुग्रहादिति ।

सङ्ग्रहवाक्यं विवृणोति —

यदुक्तमित्यादिना ।

ब्रह्मचर्यादिलक्षणं चेति ।

आश्रमान्तरस्थमिति शेषः ।

जन्मान्तरकृतशुभाशुभकर्मणामस्मिञ्जन्मनि स्वफलोत्पादकत्वे लिङ्गमाह —

येनेति ।

कर्मसु प्रवृत्तौ हेतुं सूचयति —

अविरक्ता इति ।

अत एवाह —

विद्याविद्वेषिण इति ।

विद्यायाः सांसारिकभोगविरोधित्वात्तत्र रागिणां वैमुख्यं युक्तम् । इदं च वैमुख्यमशुभकर्मफलमनर्थपरम्परावहत्वात् । येन जन्मनैव वैराग्यादिकं केषाञ्चिद्दृश्यते तेन जन्मान्तरकृतमप्यनुग्राहकं भवति ; यतो जन्मान्तरकृतमप्यनुग्राहकं भवति, तस्माज्जन्मान्तरकृतकर्मजनितसंस्कारेभ्यो विरक्तानामुत्पन्नविद्यानामनुत्पन्नविद्यानां च पारिव्राज्यप्राप्तिरेवेष्यते न गार्हस्थ्यप्राप्तिः, कर्मप्रयोजनस्य सिद्धत्वादित्यर्थः ।

इदानीं यत्नाधिक्यादेरन्यथासिद्धिमाह —

कर्मफलबाहुल्याच्चेति ।

यद्वा जन्मान्तरकृतानुग्रहादित्यनेन जन्मान्तरकृतानामप्यग्निहोत्रादीनां यतो विद्यां प्रत्यनुग्राहकत्वमतोऽग्निहोत्रादिकर्मसु श्रुतेर्यत्नाधिक्यादिकमुपपद्यत इति यत्नाधिक्यादेरन्यथासिद्धावेको हेतुरुक्तः ।

हेत्वन्तरमाह —

कर्मफलबाहुल्याच्चेति ।

कामबाहुल्यादित्युक्तमनुभवेन साधयति —

आशिषामिति ।

अभ्युदयफलानामसङ्ख्येयत्वादेव तत्साधनकर्मानुष्ठानोपयोगिनि गृहाश्रमे कर्मबाहुल्यं कर्मणामायासबाहुल्यं चेति भावः ।

अग्निहोत्रादीनां विद्यां प्रत्युपायत्वाच्च तत्र यत्नाधिक्यादिकमित्यन्यथासिद्धौ हेत्वन्तरमाह —

उपायत्वाच्चेति ।

उपेयं फलम् । तथा च गार्हस्थ्यप्राबल्ये मानाभावादाश्रमान्तरस्थकर्मणां विद्यां प्रति साधकतमत्वेनाश्रमान्तराणामेव प्राबल्यसम्भवाच्च विरक्तानां कर्मानुष्ठानसामर्थ्ये सत्यपि पारिव्राज्यमेव युक्तमिति भावः ।

पूर्वं स्वात्मलाभे त्वित्यादावग्निहोत्रादिकर्मणां प्रतिबन्धकदुरितक्षयद्वारा विद्याहेतुत्वमुक्तम् ; तदुपश्रुत्य शङ्कते —

कर्मनिमित्तत्वादिति ।

किं तद्यत्नान्तरमित्याकाङ्क्षायां सङ्ग्रहं विवृणोति —

कर्मभ्य एवेति ।

श्रवणादिवैयर्थ्यं परिहरति —

न, नियमाभावादिति ।

ईश्वरप्रसादपदेन तद्धेतुभूतोपनिषच्छ्रवणादियत्नो लक्ष्यते, ईश्वरप्रसादस्याननुष्ठेयत्वाच्छ्रवणादियत्नस्य प्रकृतत्वाच्च । तथा च लोके कर्मकृतात्प्रतिबन्धक्षयादेव विद्या जायते न तु श्रवणाद्यनुष्ठानादिति नियमो नास्ति, नास्माभिस्तथाभ्युपगम्यते चेत्यर्थः ।

कुत इत्यत आह —

अहिंसेति ।

संन्यासाश्रमकर्मणामहिंसादीनामपि विद्यां प्रत्यन्तरङ्गसाधनत्वेन तैर्विना कर्मभिः क्षीणपापस्यापि विद्योदयासम्भवादित्यर्थः ।

अहिंसाद्यपेक्षयापि श्रवणादौ विशेषमभिप्रेत्याह —

साक्षादेवेति ।

प्रमाणाद्यसम्भावनादिलक्षणदृष्टप्रतिबन्धनिरासेन विद्यासाधनत्वाच्छ्रवणादेरावश्यकतेत्यर्थः ।

उपसंहरति —

अतः सिद्धानीति ।

विहितत्वाविशेषादियुक्तेरित्यतःशब्दार्थः ।

विद्यायामिति ।

विद्यासाधनकर्मसु सर्वेषामाश्रमिणामधिकारः सिद्ध इत्यर्थः ।

समुच्चयनिराकरणफलमुपसंहृतमपि पुनरुपसंहरति चिन्तासमाप्तिद्योतनार्थम् —

परं श्रेय इति ।

विद्याया इति पञ्चमी ॥