अन्तर उपपत्तेः ।
ननु “अन्तस्तद्धर्मोपदेशात्”(ब्र.सू. १-१-२०) इत्यनेनैवैतद्गतार्थम् । सन्ति खल्वत्राप्यमृतत्वाभयत्वादयो ब्रह्मधर्माः प्रतिबिम्बजीवदेवतास्वसम्भविनः । तस्माद्ब्रह्मधर्मोपदेशाद्ब्रह्मैवात्र विवक्षितम् । साक्षाच्च ब्रह्मशब्दोपादानात् । उच्यते - “एष दृश्यत इत्येतत्प्रत्यक्षेऽर्थे प्रयुज्यते । परोक्षं ब्रह्म न तथा प्रतिबिम्बे तु युज्यते ॥ १ ॥ उपक्रमवशात्पूर्वमितरेषां हि वर्णनम् । कृतं न्यायेन येनैव स खल्वत्रानुषज्यते” ॥ २ ॥ “ऋतं पिबन्तौ” (क. उ. १ । ३ । १) इत्यत्र हि जीवपरमात्मानौ प्रथममवगताविति तदनुरोधेन गुहाप्रवेशादयः पश्चादवगता व्याख्याताः, तद्वदिहापि “य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इति प्रत्यक्षाभिधानात्प्रथममवगते छायापुरुषे तदनुरोधेनामृतत्वाभयत्वादयः स्तुत्या कथञ्चिद्व्याख्येयाः । तत्र चामृतत्वं कतिपयक्षणावस्थानात् , अभयत्वमचेतनत्वात् , पुरुषत्वं पुरुषाकारत्वात् , आत्मत्वं कनीनिकायतनत्वात् , ब्रह्मरूपत्वमुक्तरूपामृतत्वादियोगात् । एवं वामनीत्वादयोऽप्यस्य स्तुत्यैव कथञ्चिन्नेतव्याः । कं च खं चेत्यादि तु वाक्यमग्नीनां नाचार्यवाक्यं नियन्तुमर्हति । “आचार्यस्तु ते गतिं वक्ता”(छा. उ. ४ । १४ । १) इति च गत्यन्तराभिप्रायं, न तूक्तपरिशिष्टाभिप्रायम् । तस्माच्छायापुरुष एवात्रोपास्य इति पूर्वः पक्षः । सम्भवमात्रेण तु जीवदेवते उपन्यस्ते, बाधकान्तरोपदर्शनाय चैष दृश्यत इत्यस्यात्राभावात् । “अन्तस्तद्धर्मोपदेशा”(ब्र.सू. १-१-२०) दित्यनेन निराकृतत्वात् ।
एवं प्राप्त उच्यते -
य एष इति ।
'अनिष्पन्नाभिधाने द्वे सर्वनामपदे सती । प्राप्य संनिहितस्यार्थं भवेतामभिधातृणी” ॥ संनिहिताश्च पुरुषात्मादिशब्दास्ते च न यावत्स्वार्थमभिदधति तावत्सर्वनामभ्यां नार्थतुषोऽप्यभिधीयत इति कुतस्तदर्थस्यापरोक्षता । पुरुषात्मशब्दौ च सर्वनामनिरपेक्षौ स्वरसतो जीवे वा परमात्मनि वा वर्तेते इति । नच तयोश्चक्षुषि प्रत्यक्षदर्शनमिति निरपेक्षपुरुषपदप्रत्यायितार्थानुरोधेन य एष इति दृश्यत इति च यथासम्भवं व्याख्येयम् । व्याख्यातं च सिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थम् । विदुषः शास्त्रत उपलब्धिरेव दृढतया प्रत्यक्षवदुचपर्यते प्रशंसार्थमित्यर्थः ।
अपि च तदेव चरमं प्रथमानुगुणतया नीयते यन्नेतुं शक्यम् , अल्पं च । इह त्वमृतत्वादयो बहवश्चाशक्याश्च नेतुम् । नहि स्वसत्ताक्षणावस्थानमात्रममृतत्वं भवति । तथा सति किं नाम नामृतं स्यादिति व्यर्थममृतपदम् । भयाभये अपि चेतनधर्मौ नाचेतने सम्भवतः । एवं वामनीत्वादयोऽप्यन्यत्र ब्रह्मणो नेतुमशक्याः । प्रत्यक्षव्यपदेशश्चोपपादितः । तदिदमुक्तम् -
उपपत्तेरिति ।
'एतदमृतमभयमेतद्ब्रह्म” इत्युक्ते स्यादाशङ्का । ननु सर्वगतस्येश्वरस्य कस्माद्विशेषेण चक्षुरेव स्थानमुपदिश्यत इति, तत्परिहरति, श्रुतिः - “तद्यद्यप्यस्मिन्सार्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति”(छा. उ. ४ । १५ । १) इति । वर्त्मनी पक्षस्थाने । एतदुक्तं भवतिनिर्लेपस्येश्वरस्य निर्लेपं चक्षुरेव स्थानमनुरूपमिति ।
तदिदमुक्तम् -
तथा परमेश्वरानुरूपमिति संयद्वामादिगुणोपदेशश्च तस्मिन्
ब्रह्मणि
कल्पते
घटते, समवेतार्थत्वात् । प्रतिबिम्बादिषु त्वसमवेतार्थः । वामनीयानि सम्भजनीयानि शोभनीयानि पुण्यफलानि वामानि । संयन्ति सङ्गच्छमानानि वामान्यनेनेति संयद्वामः परमात्मा । तत्कारणत्वात्पुण्यफलोत्पत्तेस्तेन पुण्यफलानि सङ्गच्छन्ते । स एव पुण्यफलानि वामानि नयति लोकमिति वामनीः । एष एव भामनीः । भामानी भानानि नयति लोकमिति भामनीः । तदुक्तं श्रुत्या “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति ॥ १३ ॥
स्थानादिव्यपदेशाच्च ।
आशङ्कोत्तरमिदं सूत्रम् ।
आशङ्कामाह -
कथं पुनरिति ।
स्थानिनो हि स्थानं महद्दृष्टं, यथा यादसामब्धिः । तत्कथमत्यल्पं चक्षुरधिष्ठानं परमात्मनः परममहत इति शङ्कार्थः ।
परिहरति -
अत्रोच्यत इति ।
स्थानान्यादयो येषां ते स्थानादयो नामरूपप्रकरास्तेषां व्यपदेशात्सर्वगतस्यैकस्थाननियमो नावकल्पते । नतु नानास्थानत्वं नभस इव नानासूचीपाशादिस्थानत्वम् । विशेषतस्तु ब्रह्मणस्तानि तान्युपासनास्थानानीति तैरस्य युक्तो व्यपदेशः ॥ १४ ॥
अपिच प्रकृतानुसारादपि ब्रह्मैवात्र प्रत्येतव्यं, नतु प्रतिबिम्बजीवदेवता इत्याह सूत्रकारः -
सुखविशिष्टाभिधानादेव च ।
एवं खलूपाख्यायते - उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्याचार्यस्य द्वादश वर्षाण्यग्नीनुपचचार । स चाचार्योऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयामास । तमेवैकमुपकोसलं न समावर्तयति स्म । जायया च तत्समावर्तनायार्थितोऽपि तद्वचनमवधीर्याचार्यः प्रोषितवान् । ततोऽतिदूनमानसमग्निपरिचरणकुशलमुपकोसलमुपेत्य त्रयोऽग्नयः करुणापराधीनचेतसः श्रद्दधानायास्मै दृढभक्तये समेत्य ब्रह्मविद्यामूचिरे “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म” (छा. उ. ४ । १० । ४) इति । अथोपकोसल उवाच, विजानाम्यहं प्राणो ब्रह्मेति, स हि सूत्रात्मा विभूतिमत्तया ब्रह्मरूपाविर्भावाद्ब्रह्मेति । किन्तु कं च खं च ब्रह्मेत्येतन्न विजानामि । नहि विषयेन्द्रियसम्पर्कजं सुखमनित्यं लोकसिद्धं खं च भूताकाशमचेतनं ब्रह्म भवितुमर्हति । अथैनमग्नयः प्रत्यूचुः - “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इति । एवं सम्भूयोक्त्वा प्रत्येकं च स्वविषयां विद्यामूचुः - “पृथिव्यग्निरन्नमादित्यः”(छा. उ. ४ । ११ ।१ ) इत्यादिना । पुनस्त एनं सम्भूयोचुः, एषा सोम्य तेऽस्मद्विद्या प्रत्येकमुक्ता स्वविषया विद्या, आत्मविद्या चास्माभिः सम्भूय पूर्वमुक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति, आचार्यस्तु ते गतिं वक्ता, ब्रह्मविद्येयमुक्तास्माभिर्गतिमात्रं त्ववशिष्टं नोक्तं, तत्तु विद्याफलप्राप्तये जाबालस्तवाचार्यो वक्ष्यतीत्युक्त्वाग्नय उपरेमिरे ।
एवं व्यवस्थिते “यद्वाव कं तदेव खं यदेव खं तदेव कम्”(छा. उ. ४ । १० । ५) इत्येतद्व्याचष्टे भाष्यकारः -
तत्र खंशब्द इति प्रतीकाभिप्रायेणेति ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः प्रतीकः । यथा ब्रह्मशब्दः परमात्मविषयो नामादिषु क्षिप्यते । इदमेव तद्ब्रह्म ज्ञेयं यन्नामेति । तथेदमेव तद्ब्रह्म यद्भूताकाशमिति प्रतीतिः स्यात् । न चैतत्प्रतीकत्वमिष्टम् । लौकिकस्य सुखस्य साधनपारतन्त्र्यं क्षयिष्णुता चामयस्तेन सह वर्तत इति सामयं सुखम् ।
तदेवं व्यतिरेके दोषमुक्त्वोभयान्वये गुणमाह -
इतरेतरविशेषितौ त्विति ।
तदर्थयोर्विशेषितत्वाच्छब्दावपि विशेषितावुच्येते । सुखशब्दसमानाधिकरणो हि खंशब्दो भूताकाशमर्थं परित्यज्य ब्रह्मणि गुणयोगेन वर्तते । तादृशा च खेन सुखं विशिष्यमाणं सामयाद्व्यावृत्तं निरामयं भवति । तस्मादुपपन्नमुभयोपादानम् ।
ब्रह्मशब्दाभ्यासस्य प्रयोजनमाह -
तत्र द्वितीय इति ।
ब्रह्मपदं कम्पदस्योपरि प्रयुज्यमानं शिरः, एवं खम्पदस्यापि ब्रह्मपदं शिरो ययोः कङ्खम्पदयोस्ते ब्रह्मशिरसी, तयोर्भावो ब्रह्मशिरस्त्वम् ।
अस्तु प्रस्तुते किमायातमित्यत आह -
तदेवं वाक्योपक्रम इति ।
नन्वग्निभिः पूर्वं निर्दिश्यतां ब्रह्म, “य एषोऽक्षिणि”(छा. उ. ४ । १५ । १) इत्याचार्यवाक्येऽपि तदेवानुवर्तनीयमिति तु कुत इत्याह -
आचार्यस्तु ते गतिं वक्तेति च गतिमात्राभिधानमिति ।
यद्यप्येते भिन्नवक्तृणी वाक्ये तथापि पूर्वेण वक्त्रा एकवाक्यतां गमिते, गतिमात्राभिधानात् । किमुक्तं भवति, तुभ्यं ब्रह्मविद्यास्माभिरूपदिष्टा, तद्विदस्तु गतिर्नोक्ता, तां च किञ्चिदधिकमाध्येयं पूरयित्वाचार्यो वक्ष्यतीति । तदनेन पूर्वासम्बद्धार्थान्तरविवक्षा वारितेति । अथैवमग्निभिरुपदिष्टे प्रोषित आचार्यः कालेनाजगाम, आगतश्च वीक्ष्योपकोसलमुवाच, ब्रह्मविद इव ते सोम्य मुखं प्रसन्नं भाति, कोऽनु त्वामनुशशासेति । उपकोसलस्तु ह्रीणो भीतश्च को नु मामनुशिष्यात् भगवन् प्रोषिते त्वयीत्यापाततोऽपज्ञाय निर्बध्यमानो यथावदग्नीनामनुशासनमवोचत् । तदुपश्रुत्य चाचार्यः सुचिरं क्लिष्ट उपकोसले समुपजातदयार्द्रहृदयः प्रत्युवाच, सोम्य किल तुभ्यमग्नयो न ब्रह्म साकल्येनावोचन् , तदहं तुभ्यं साकल्येन वक्ष्यामि, यदनुभवमाहात्म्यात् “यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते” (छा. उ. ४ । १४ । ३), इत्येवमुक्तवत्याचार्य आहोपकोसलः, ब्रवीतु मे भगवानिति, तस्मै होवाचाचार्योऽर्चिरादिकां गतिं वक्तुमनाः, यदुक्तमग्निभिः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति तत्परिपूरणाय “एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. ४ । १५ । १) इत्यादि । एतदुक्तं भवति - आचार्येण ये सुखं ब्रह्माक्षिस्थानं संयद्वामं वामनीभामनीत्येवंगुणकं प्राणसहितमुपासते ते सर्वेऽपहतपाप्मानोऽन्यत्कर्म कुर्वन्तु मा वाकार्षुः, अर्चिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते, अर्चिषोऽहरहर्देवतां, अह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतां, ततः षण्मासान् , येषु मासेषूत्तरां दिशमेति सविता ते षण्मासा उत्तरायणं तद्देवतां प्रतिपद्यन्ते, तेभ्यो मासेभ्यः संवत्सरदेवतां, तत आदित्यं, आदित्याच्चन्द्रमसं, चन्द्रमसो विद्युतं, तत्र स्थितानेतान्पुरुषः कश्चिद्ब्रह्मलोकादवतीर्यामानवोऽमानव्यां सृष्टौ भवः । ब्रह्मलोकभव इति यावत् । स तादृशः पुरुष एतान्सत्यलोकस्थं कार्यं ब्रह्म गमयति, स एष देवपथो देवैरर्चिरादिभिर्नेतृभिरुपलक्षित इति देवपथः, स एव च ब्रह्मणा गन्तव्येनोपलक्षित इति ब्रह्मपथः, एतेन पथा प्रतिपद्यमानाः सत्यलोकस्थं ब्रह्म इमं मानवं मनोः सर्गं किम्भूतमावर्तं जन्मजरामरणपौनःपुन्यमावृत्तिस्तत्कर्तावर्तो मानवो लोकस्तं नावर्तन्ते । तथाच स्मृतिः - “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” ॥ १५ ॥
तदनेनोपाख्यानव्याख्यानेन
श्रुतोपनिषत्कगत्यभिधानाच्च
इत्यपि सूत्रं व्याख्यातम् ॥ १६ ॥
अनवस्थितेरसम्भवाच्च नेतरः ।
'य एषोऽक्षिणि” इति नित्यवच्छ्रुतमनित्ये छायापुरुषे नावकल्पते । कल्पनागौरवं चास्मिन्पक्षे प्रसज्यत इत्याह -
न चोपासनाकाल इति ।
तथा विज्ञानात्मनोऽपीति ।
विज्ञानात्मनो हि न प्रदेशे उपासनाऽन्यत्र दृष्टचरी, ब्रह्मणस्तु तत्र श्रुतपूर्वेत्यर्थः । मिषा भिया । अस्मात् ब्रह्मणः । शेषमतिरोहितार्थम् ॥ १७ ॥
अन्तर उपपत्तेः॥१३॥ अत्र च दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयः । इयं च सुखविशिष्टब्रह्मप्रकरणं नास्तीति कृत्वाचिन्ता । अतश्च वक्ष्यमाणः सर्वनामार्थः । स च मनोमयतद्धितार्थवद् न संदिग्धः; दृश्यत इत्यस्य प्रतिबिम्बनिश्चायकत्वादित्याह —
एष इति ।
उपक्रमवशादित्यनेन सङ्गतिश्चोक्ता । एतं श्लोकं विभजते —
ऋतमिति ।
कनीनिका अक्षितारकम् ।
भिन्नवक्तृत्वेन वाक्ययोर्न नियम्यनियामकत्वं चेत्कथं तर्ह्यग्निभिर्गतिं वक्ष्यतीति शेषोद्धारः कृतोऽत आह —
आचार्यस्त्विति ।
बाधकान्तरेति ।
अनवस्थितेरसंभवाच्चेति सूचितबाधकान्तरदर्शनाय चेत्यर्थः ।
नन्वक्षणीत्याधारनिर्देशाद् जीवदेवते किं न स्तामत आह —
अन्तस्तद्धर्मेति ।
य एष इत्यादेः प्रथमश्रुतस्यापि सापेक्षत्वान्न चाक्षुषत्वसमर्पकत्वमित्याह —
अनिष्पन्नेति ।
य एष इति श्लोकः पूरितः । य इत्येष इति च सर्वनामनी विशेष्यापेक्षत्वात्स्वतोऽनिष्पन्नाभिधाने । अनिष्पन्नमपर्यवसितमभिधानं ययोस्ते तथा । ततश्च सन्निहितपुरुषादिपदस्यार्थं विशेष्यं प्राप्याभिधातृणी वाचके भवेताम् ।
किमतोऽत आह —
सन्निहिताश्चेति ।
कुतस्तदर्थस्य अपरोक्षता चाक्षुषतेत्यर्थः ।
स्वरसत इति ।
अनेन छायात्मनि योजनाक्लेशो वारितः ।
व्याख्यातं चेति ।
अधिकरणावसानभाष्येणेत्यर्थः ।
तदुपादत्ते —
सिद्धवदिति ।
तद्व्याख्याति —
विदुष इति ।
विदुषो विषयस्तेन निष्पाद्या शास्त्राद् योपलब्धिः सा परोक्षाऽपि प्रत्यक्षेति स्तूयत इत्यर्थः ।
उपचारे निमित्तमाह —
दृढतयेति ।
एतं संयद्वाम इत्याचक्षते, एतं हि सर्वाणि वामान्यभिसंयन्तीति श्रुतिमीश्वरस्य फलभोक्तृत्वभ्रमव्यावर्तनेन व्याचष्टे —
वननीयानीति ।
जीवान्प्रति सङ्गच्छमानानि यानि वामानि तानि येन हेतुना सङ्गच्छन्ते स संयद्वामः । एतं हीत्यस्यैतं निमित्तीकृत्येत्यर्थः ।
एष उ एव वामनीरित्यस्यार्थमाह —
स एवेति ।
संयद्वामत्वं फलोत्पादकत्वमात्रं, वामनीत्वं फलप्रापकत्वमिति भेदः । एकस्थाननियमः स्थानान्तराव्यापकत्वम् । कमलस्य गोत्रं कामलस्तस्यापत्यं कामलायनः । दूनमानसं परितप्तमानसम् ।
पृथिव्यग्निरिति ।
उपकोसलं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति इमाभिश्चतस्त्रस्तनवो य एष आदित्ये पुरुषो दृश्यते सो ऽहमस्मीति । तथाऽन्वाहार्यपचनोऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति मम तनवो य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि, तथाऽऽहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति मम तनवो य एष विद्युति पुरुषो दृश्यते सोऽहमस्मीति ।
नचैतत्प्रतीकत्वमिष्टमिति ।
एषा सोम्य आत्मविद्येत्यग्निभिः कं खं ब्रह्मेति विद्याया विद्यात्वेन परामर्शादित्यर्थः॥
भाष्यगतसामयशब्दार्थमाह —
लौकिकस्येति ।
विशेषणविशेष्यभावोऽर्थयोः शब्दयोस्तु सामानाधिकरण्यम् ।
तथाच भाष्यायोगमाशङ्क्याह —
तदर्थयोरिति ।
सुखस्य वाचकः शब्दः सुखशब्दः ।
किंचिदधिकमिति ।
अक्षिस्थानसंयद्वामादिगुणं च पूरयित्वेत्यर्थः । ह्रीणो लज्जावान् । अपज्ञायाऽपहृत्य ।
आवर्तमिति ।
जन्माद्यावृत्तिं पुंसां करोति इत्यावर्तो मनुष्यलोक उच्यत इत्यर्थः ।
अथोत्तरेणेति ।
आत्मानं जगतः सूर्यं तपआदिना सह, अन्विष्याहमस्मीति विदित्वा तमभिजायन्ते प्राप्नुवन्ति । एतत्सूर्याख्यं ब्रह्म प्राणानां व्यष्टिभूतानां हिरण्यगर्भभूतं सद् आयतनम् । अग्निरर्चिर्देवता ज्योतिः सूर्यः । अहरादयोऽपि देवताः॥१५॥१६॥१७॥ इति चतुर्थं अन्तराधिकरणम् ।