अदृश्यत्वादिगुणको धर्मोक्तेः ।
अथ परा यया तदक्षरमधिगम्यते ।
यत्तदद्रेश्यं बुद्धीन्द्रियाविषयः । अग्राह्यं कर्मेन्द्रियागोचरः । अगोत्रं कारणरहितम् । अवर्णं ब्राह्मणत्वादिहीनम् । न केवलमिन्द्रियाणामविषयः ।
इन्द्रियाण्यप्यस्य न सन्तीत्याह -
अचक्षुःक्षोत्रमिति ।
बुद्धीन्द्रियाण्युपलक्षयति । अपाणिपादमिति कर्मेन्द्रियाणि । नित्यं, विभुं, सर्वगतं सुसूक्ष्मं दुर्विज्ञानत्वात् ।
स्यादेतत् । नित्यं सत्किं परिणामि नित्यं, नेत्याह -
अव्ययम् ।
कूटस्थनित्यमित्यर्थः । “परिणामो विवर्तो वा सरूपस्योपलभ्यते । चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥ १ ॥ जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् । योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया” ॥ २ ॥ परिणममानसरूपा एव परिणामा दृष्टाः । यथोर्णनाभिलालापरिणामा लूतातन्तवस्तत्सरूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः । यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः । न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति । नच हेमपिण्डपरिणामो भवति लूतातन्तुः । तत्कस्य हेतोः, अत्यन्तवैरूप्यात् । तस्मात्प्रधानमेव जडं जडस्य जगतो योनिरिति युज्यते । स्वविकारानश्रुत इति तदक्षरम् । “यः सर्वज्ञः सर्ववित्”(मु. उ. १ । १ । ९) इति चाक्षरात्परात्परस्याख्यानं, “अक्षरात्परतः परः” (मु. उ. २ । १ । २) इति श्रुतेः । नहि परस्मादात्मनोर्ऽवाग्विकरजातस्य च परस्तात्प्रधानादृतेऽन्यदक्षरं सम्भवति । अतो यः प्रधानात्परः परमात्मा स सर्ववित् । भूतयोनिस्त्वक्षरं प्रधानमेव, तच्च साङ्ख्याभिमतमेवास्तु । अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं, प्रधीयते हि तेन विकारजातमिति प्रधानं, तत्खलु जडमनिर्वाच्यमनिर्वाच्यस्य जडस्य प्रपञ्चस्योपादानं युज्यते, सारूप्यात् । ननु चिदात्मानिर्वाच्यः, विरूपो हि सः । अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् ।
स्यादेतत् । स्मार्तप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं, तत्कुतोऽस्य शङ्केत्यत आह -
अपिच पूर्वत्रादृष्टत्वादीति ।
सति बाधकेऽस्यानाश्रयणं, इह तु बाधकं नास्तीत्यर्थः । तेन “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यादावुपचर्यतां ब्रह्मणो जगद्योनिताऽविद्याशक्त्याश्रयत्वेन । इह त्वविद्याशक्तेरेव जगद्योनित्वसम्भवे न द्वाराद्वारिभावो युक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः । अथ योनिशब्दो निमित्तकारणपरस्तथापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः । अत्रोच्यते - “अक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरम् । यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥ १ ॥ तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम् । अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं भवेत् ॥ २ ॥ अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता । अश्नुते यत्स्वकार्याणि ततोऽव्याकृतमक्षरम्” ॥ ३ ॥ नेह तिरोहितमिवास्ति किञ्चित् । यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति । अद्धा । “विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोपरिणामिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते” ॥ १ ॥ न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति । आन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् । अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते । अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हति । तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया । तस्मात्तद्धर्मसर्ववित्त्वोक्तेर्लिङ्गात् “यत्तदद्रेश्यम्” (मु. उ. १ । १ । ६) इत्यत्र ब्रह्मैवोपदिश्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।
न केवलं लिङ्गादपि तु ‘परा विद्या’ इति समाख्यानादप्येतदेव प्रतिपत्तव्यमित्याह -
अपिच द्वे विद्ये इति ।
लिङ्गान्तरमाह -
कस्मिन्नु भवत इति ।
भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि । अवच्छिन्नो हि जीवात्मा भोग्येभ्यो विषयेभ्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।
समाख्यान्तरमाह -
अपिच स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामिति ।
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः । अत एवादृढाः । के ते यज्ञरूपाः । रूप्यन्तेऽनेनेति रूपं, यज्ञो रूपमुपाधिर्येषां ते यज्ञरूपाः । ते तु षोडशर्त्विजः । ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः । एवं यजमानोऽपि यज्ञोपाधिरेव । एवं पत्नी, “पत्युर्नो यज्ञसंयोगे”(पा.सू.४-१-३३) इति स्मरणात् । त एतेऽष्टादश यज्ञरूपाः, येष्वृत्विगादिषूक्तं कर्म यज्ञः । यदाश्रयो यज्ञ इत्यर्थः । तच्च कर्मावरं स्वर्गाद्यवरफलत्वात् । अपियन्ति प्राप्नुवन्ति ।
नहि दृष्टान्तदार्ष्टान्तिकयोः
इत्युक्ताभिप्रायम् ॥ २१ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।
विशेषणं हेतुं व्याचष्टे -
विशिनष्टि हीति ।
शारीरादित्युपलक्षणम् , प्रधानादित्यपि द्रष्टव्यम् ।
भेदव्यपदेशं व्याचष्टे -
तथा प्रधानादपीति ।
स्यादेतत् । किमागमिकं साङ्ख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आह -
नात्र प्रधानं नाम किञ्चिदिति ॥ २२ ॥
रूपोपन्यासाच्च ।
तदेतत्परमतेनाक्षेपसमाधानाभ्यां व्याख्याय स्वमतेन व्याचष्टे -
अन्ये पुनर्मन्यन्त इति ।
पुनःशब्दोऽपि पूर्वस्माद्विशेषं द्योतयन्नस्येष्टतां सूचयति । जायमानवर्गमध्यपतितस्याग्निमूर्धादिरूपवतः सति जायमानत्वसम्भवे नाकस्माज्जनकत्वकल्पनं युक्तम् । प्रकरणं खल्वेतद्विश्वयोनेः, संनिधिश्च जायमानानाम् । संनिधेश्च प्रकरणं बलीय इति जायमानपरित्यागेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत् न, प्रकरणिनः शरीरेन्द्रियादिरहितस्य विग्रहवत्त्वविरोधात् । न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्स्वार्थत्यागेन सर्वात्मतामात्रपरा इति युक्तम् , श्रुतेरत्यन्तविप्रकृष्टार्थात्प्रकरणाद्बलीयस्त्वात् । सिद्धे च प्रकरणिनासम्बन्धे जायमानमध्यपातित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता । तस्माद्धिरण्यगर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति साम्प्रतम् ।
तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याह -
अस्मिन्पक्ष इति ।
प्रकरणात् ॥ २३ ॥
अदृश्यत्वादिगुणको धर्मोक्तेः॥२१॥ अदृश्यत्वादिसाधारणधर्मदर्शनात्संशयः । पूर्वत्र द्रष्टृत्वादिश्रवणान्न प्रधानमन्तर्यामीत्युक्तमिह तदश्रवणादक्षरं प्रधानमिति भाष्योक्तैव सङ्गतिः । पूर्वपक्षमाह —
परिणाम इति ।
योनिशब्दो निमित्तं चेदिति ।
ब्रूयादित्यध्याहारः । न विलक्षणत्वादित्यत्र परिणाममतं कृत्वाचिन्तया परिणामसारूप्ययोर्व्याप्तिर्निराकरिष्यते, अत्र तु विवर्तसादृश्ययोः । परिणामस्तु तत्रत्य इहानूदितः । भूतयोनिर्जडः परिणममानत्वाद्विवर्तमानत्वाद्वा संमतवदित्यर्थः ।
ननु परिणामिनः कथमक्षरशब्दवाच्यत्वमत आह —
स्वविकारानिति ।
अनुमानयोर्बाधमाशङ्क्याह —
य इति ।
अक्षरात्पर इति सामानाधिकरण्यम् ।
नामरूपेति ।
शब्दार्थयोर्बीजमधिष्ठानमात्मा तद्विषयतया तस्याधिष्ठानत्वे सहकारित्वेन शक्तिभूतं भूतानां सूक्ष्मं कारणं तस्मिन्, संदेहभाष्यस्थप्रधानशब्दं वर्तयति —
प्रधीयत इति ।
क्रियत इत्यर्थः ।
अचेतनानामिति भाष्यं न प्रायदर्शनमात्रपरमित्याह —
सारूप्यादिति ।
ननु न च स्मार्तमिति प्राच्यधिकरणे प्रधानं दूषितं, द्रष्टृत्वाद्यसंभवन्यायसाम्यादचेतनमव्याकृतं दूषितप्रायमिति तच्छङ्का न युक्ता; प्रधाने त्वप्रामाणिकत्वमधिकमिति शङ्कते —
स्यादेतदिति ।
बाधकं द्रष्टृत्वादि ।
ईक्षत्यादिचिन्तयाप्यपुनरुक्तिमाह —
तेनेति ।
उपचर्यतां ब्रह्मणो जगद्योनित्वमित्युक्तम् ।
उपचारे निमित्तमाह —
अविद्येति ।
अविद्याशक्त्या विषयीकृतत्वेन तदाश्रय इति तथोक्तम् ।
द्वितीयश्लोकस्य द्वितीयार्धं व्याचष्टे —
अथेति ।
सति चेतनपरत्वे वाक्यस्य ब्रह्मपरत्वं दुर्निवारमिति पूर्वपक्षाभावमाशङ्क्याह —
ब्रह्मैवेति ।
यदुक्तम् अक्षरात्परस्य सर्वज्ञत्वमक्षरं तु प्रधानमिति, तन्नेत्याह —
अक्षरस्येति ।
यद्भूतयोनिमित्यक्षरस्य जगद्योनिभावमुक्त्वा यः सर्वज्ञ इत्युपक्रम्य तस्मान्नामरूपादि जायत इति जगद्योनिभाव उच्यते । उपादानप्रायपाठाच्च पञ्चम्या न निमित्तार्थत्वं तत्र उपादानत्वप्रत्यभिज्ञालिङ्गेनैकवाक्यत्वे सति वाक्यप्रमाणात् सर्वज्ञ एव भूतयोनिरित्यर्थः । विश्वयोनिर्यदक्षरं तत्सर्वविद्भवेदिति विधीयते ।
यद्यक्षरशब्दवाच्यभूतयोनेः सर्वज्ञत्वं, कथं तर्हि सर्वज्ञस्याक्षरात्परत्वमुक्तं? तत्राह —
अक्षरादिति ।
यद् यस्मादर्थे । न च — अक्षरशब्दप्रत्यभिज्ञानाद् भूतयोनिरेवाक्षरादिति निर्दिष्टेति — वाच्यम्; प्रथमश्रुते यः सर्वज्ञ इति वाक्ये सर्वज्ञस्य जगदुपादानत्वप्रत्यभिज्ञयाऽस्य बाध्यत्वात्, येनाक्षरं पुरुषं वेद सत्यमिति पुरुषस्याक्षरशब्देन निर्देक्ष्यमाणत्वाच्च ।
विवर्तस्त्विति श्लोकस्य द्वितीयार्धं व्याचष्टे —
अपि चेति ।
प्रयोजनमाह —
ज्ञेयत्वेनेति ।
भोग्यव्यतिरिक्त इति भाष्यस्य व्याख्या —
भोगा इति ।
ननु ऋतुषु यजन्तीति कर्तरि क्विपि संप्रसारेण ऋत्विक् शब्दः । यज्ञसंयोगे गम्यमाने पतिशब्दप्रातिपदिकस्य नकारादेशः, स इकारस्यान्त्यस्य, ततो ङीपि कृते पत्नी ।
उक्ताभिप्रायमिति ।
विवर्तत्वेन सारूप्यानपेक्षेत्युक्तोऽभिप्रायः ॥२१॥
प्रधानादित्यपीति ।
यद्यपि भाष्ये शारीरप्रधाननिराकरणतया हेतुद्वयं क्रमेण व्याख्यातं; तथापि पुरुषशब्दस्य प्रधानव्यावर्तकत्वादाद्यहेतुरपि प्रधानवारणार्थ इति । अक्षरमव्याकृतमित्यादिभाष्यस्यायमर्थः । शब्दार्थयोर्बीजमधिष्ठानं तस्य शक्तिः सहकारित्वात् । सा चेश्वरमाश्रयते विषयीकरोतीति ईश्वराश्रया । तस्याधिष्ठानत्वे उपाधिभूतावच्छेदिका, शुक्तेरिव तद्विषयमज्ञानम् । अविकार इति च्छेदः, तस्माद्वाचस्पतिमतं भाष्यविरुद्धमिति कैश्चिदयुक्तमुक्तम् । किंच — अज्ञत्वभ्रान्ततादोषादरक्षत्परमेश्वरम् । एतद्भाष्यार्थतत्त्वज्ञो वाचस्पतिरगाधधीः॥ प्रधानस्यागमिकत्वे प्रकृतिविकार सारूप्यादि बहु समञ्जसं स्यादित्यर्थः । असमञ्जसमिति पाठे चेतनस्य जगदुपादानत्वादि असमंजसं स्यादित्यर्थः॥२२॥ रूपोपन्यासाच्च । नेतरावित्यनुषङ्गः । भाष्ये — अदृश्यत्वादिधर्मकस्य न विग्रह इत्याक्षेपः । सर्वात्मत्वविवक्षयेति समाधानम् ।
जायमानसन्निधिलक्षणस्थानस्य प्रकरणेन बाधमाशङ्क्य विग्रहवत्त्वलिङ्गेन प्रकरणबाधमाह —
नेति ।
ईश्वरस्यापि हिरण्यश्मश्रुत्वादिवद् मूर्धादिसंभव इति कश्चित् । तन्न ; अपाणिपादमिति निर्विशेषस्य ज्ञेयत्वेन प्रक्रमाद्धिरण्मयस्योपास्यत्वेन विग्रहाद्यविरोधात् । प्राकृतपाण्यादिनिषेध एष इति चेन्न; प्रथमस्य चरमेणासंकोचादिति ।
लिङ्गं सार्वात्म्यपरं न शरीरादिमत्वपरमित्याशङ्क्य तथा सति मूर्धादिबहुश्रुतीनां बाधः स्यात्, तास्तु प्रकरणाद्बलीयस्य इत्याह —
न चैतावतेति ।
प्रकरणमात्रेणेत्यर्थः । एवंच हृदयं विश्वमस्य एष सर्वभूतान्तरात्मेति चात्रत्ये सर्वनामनी सन्निहिततरं विग्रहवन्तं गृह्णीतो न भूतयोनिमिति ।
लिङ्गनिरुद्धे प्रकरणे सन्निधिर्विजयते इत्याह —
सिद्धे चेति ।
पुरुष एवेदमित्यादिसर्वरूपत्वोपन्यासोऽपि द्युमूर्धादिकस्यैवास्तु तस्य सन्निहिततरत्वादत आह —
प्रकरणादिति ।
सन्निधेः प्रकरणस्य बलीयस्त्वात्पूर्ववद्बाधकलिङ्गाभावाच्चेत्यर्थः॥ ऊर्णनाभिर्लूताकीटस्तन्तून् सृजते संहरति च । सतो जीवतः । येन ज्ञानेन अक्षरं पुरुषं वेद तां ब्रह्मविद्यामुपसन्नाय प्रोवाच प्रब्रूयात् । सर्वविद्यावेद्यवस्त्वधिष्ठानविषयत्वात्सर्वविद्याप्रतिष्ठा । कर्मनिर्मितान्परीक्ष्य ब्राह्मणो निर्वेदमायात्कुर्यादित्यर्थः । गच्छेदिति वाक्यशेषाद्वैराग्यहेतुमाह — इह संसारेऽकृतो लोको नास्ति, किं कृतेन कर्मणेत्यध्याहारः । अतोऽकृतज्ञानार्थं दिवि स्वात्मनि प्रकाशरूपे भवो दिव्यो बाह्याभ्यन्तरसहितः सर्वात्मेति यावत् । क्रियाविज्ञानशक्तिमन्मनः प्राणरहितः । बाह्येन्द्रियनिषेधोऽप्युपलक्षितः । अत एव शुभ्र शुद्धः; अग्निद्यौः, असौ वाव लोको गौतमाग्निरिति श्रुतेः, स मूर्धा अस्येति सर्वत्र संबन्धः । यस्येत्यर्थे अस्यशब्दः । विवृता उद्घाटिताः प्रसिद्धाः वेदाः यस्य, वाक् वायुर्यस्य, प्राणः विश्वं यस्य, हृदयं मनस्तन्मनसा सृष्टत्वाद् विश्वस्य, पादरूपेण पृथिवी यस्य जाता, एष सर्वभूतगतप्राणानां समष्टितया सर्वभूतान्तरात्मा । एतस्माज्जायते इत्यनुषङ्गः । तस्मात्परमात्मनोऽग्निर्द्युलोको जायते यस्य सूर्यः समिधः; असौ वाव लोकोऽग्निस्तस्यादित्य एव समिदिति श्रुतेः । स दधार दधार । कस्मै ब्रह्मणे॥ इति षष्ठमदृश्यत्वाधिकरणम्॥