ज्योतिर्दर्शनात् ।
अत्र हि ज्योतिःशब्दस्य तेजसि मुख्यत्वात् , ब्रह्मणि जघन्यत्वात् , प्रकरणाच्च श्रुतेर्बलीयस्त्वात् , पूर्ववच्छ्रुतिसङ्कोचस्य चात्राभावात् , प्रत्युत ब्रह्मज्योतिःपक्षे क्त्वाश्रुतेः पूर्वकालार्थायाः पीडनप्रसङ्गात् , समुत्थानश्रुतेश्च तेज एव ज्योतिः । तथाहि - समुत्थानमुद्गमनमुच्यते, न तु विवेकविज्ञानम् । उद्गमनं च तेजःपक्षेऽर्चिरादिमार्गेणोपपद्यते । आदित्यश्चार्चिराद्यपेक्षया परं ज्योतिर्भवतीति तदुपसम्पद्य तस्य समीपे भूत्वा स्वेन रूपेणाभिनिष्पद्यते, कार्यब्रह्मलोकप्राप्तौ क्रमेण मुच्यते । ब्रह्मज्योतिःपक्षे तु ब्रह्म भूत्वा का परा स्वरूपनिष्पत्तिः । नच देहादिविविक्तब्रह्मस्वरूपसाक्षात्कारो वृत्तिरूपोऽभिनिष्पत्तिः । सा हि ब्रह्मभूयात्प्राचीना न तु पराचीना । सेयमुपसम्पद्येति क्त्वाश्रुतेः पीडा । तस्मात्तिसृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्योतिरिति प्राप्तम् ।
ज्योतिदर्शनात् ॥४०॥ ज्योतिरादित्यो ब्रह्म वेति ज्योतिश्श्रुतेः परश्रुतेश्च संशयः। ननु ज्योतिषां ज्योतिरिति ब्रह्मापि ज्योतिःशब्दमतः कथमादित्य इति पूर्वपक्षस्तत्राह –
अत्रेति ।
प्रकरणात्प्राणशब्दं ब्रह्मेति यथोक्तं तथा ज्योतिरप्यस्तु, तत्राह –
पूर्वमिति ।
तत्र हि सर्वशब्दश्रुतिसंकोचोऽस्ति, न त्विह। परमिति तु श्रुतिर्विशेषणार्थेति न प्रधानार्थज्योतिःश्रुतेर्बाधिकेत्यर्थः। अत एव सङ्गतिः। समुत्थानश्रुतेश्च पीडनप्रसङ्गादित्यनुषङ्गः।
ननु समुत्थानं विवेक इति दहराधिकरणे ( ब्र.अ.१.पा.३.सू.१४) व्याख्यातमत आह –
तथा हीति ।
अप्रसिद्धेरित्यर्थः। परमिति विशेषणमादित्यस्यार्चिषः परत्वादित्यर्थः। आदित्यस्य समीपे ब्रह्मलोके स्थित्वा तत्रोत्पन्नज्ञानान्मुच्यते इत्यर्थः।
एवमादित्ये वाक्या ऽऽ ञ्जस्यमुक्त्वा ब्रह्मपक्षे क्त्वाश्रुतिपीडामुक्तां प्रपञ्चयति –
ब्रह्मज्योतिरिति ।
शरीरात्समुत्थायेति वाक्ये ज्योतिः प्राप्यावस्थितेऽस्य स्वरूपनिष्पत्तिरुच्यते, सा ब्रह्मज्योतिर्वादिनो न स्याद्; ब्रह्मण एव स्वरूपत्वात्, स्वरूपं प्राप्य स्वरूपं प्राप्नोतीति सङ्गतिप्रसङ्गादित्यर्थः।
नन्वभिनिष्पत्तिः साक्षात्कार इत्यत आह –
न चेति ।
साक्षात्काररूपाभिनिष्पत्तिर्ज्योतीरूपसंपत्तेः प्राप्तेः पूर्वा सती परत्वेन न वक्तव्या। या च मुखं व्यादाय स्वपितीतिवद्व्यत्यययोजना दहराधिकरणे कृता सा क्लिष्टेत्यर्थः। न चोपसंपत्तिरेव साक्षात्कारः; उत्कर्षवाचिपरशब्दयोगादुपसंपत्तेरेव प्राप्तित्वावगमादिति। ज्योतिरिति समुत्थाथेत्युपसंपद्येति तिसृभिः श्रुतिभिर्य आत्मेति प्रकरणबाधः। अनेन विपक्षे श्रुतिसंकोचान्नाडीखण्डप्रस्तुतादित्यप्ररकरणाच्च तेजो ज्योतिरिति पूर्वाधिकरणसिद्धान्तेन प्रत्यवस्थानात् संगतिरपि ध्वनिता।
उपक्रममध्योपसंहारैकरूप्यान्निर्णीते आत्मनि ज्योतिरादिश्रुतयस्तदनुरोधेन नेतव्या इत्याह –
यत्खल्विति ।
अत्र हि य आत्मेत्यात्मा प्रतिज्ञात एतं त्वेव त इति परामृष्टः स उत्तमः पुरुष इत्युपसंहृतः।
प्रकरणमनुरुध्य श्रुतिभङ्गेऽधिकरणविरोधं शङ्कते –
तदिति ।
ज्योतिष्टोमे श्रूयते –
तिस्र एवेत्यादि ।
उपसद इष्टिविशेषाः, तन्त्रित्वं ज्योतिष्टोमस्यैव, द्वादशत्वं तु साहस्योताऽहीनस्येति चिन्ता। साह एकाहत्वाद् ज्योतिष्टोमः, अहीनोऽहर्गणसाध्यत्वाद् द्वादशाहादिः; अहः खः क्रतुसमूह इति स्मृतेः, खस्येनादेशात्।
अत्रत्यं पूर्वपक्षं प्रस्तुतेऽतिप्रसङ्गप्रदर्शनार्थमाह –
प्रकरणेति ।
अहीनश्रुतिरहर्गणे रूढा। भगवास्तु पाणिनिः स्वरार्थं प्रत्ययमनुशशास। सा ज्योतिःश्रुतिरिव ब्रह्मप्रकरणरुद्धा साहमभिदधीत, तत्रैव च द्वादशोपसत्तां विदधीत। तत्किं विधत्ताम्। अयुक्तं हि विधातुमुत्कर्षस्य सिद्धान्तितत्वादित्यर्थः।
अवयवव्युत्पत्त्येत्युक्तम्, तामाह –
स हीति ।
सर्वप्रकृतित्वेन हीयते कुतश्रिन्न कृत्स्नाङ्गविधानात्, न न्यूनो ज्योतिष्टोम इत्यर्थः। अहीनशब्दस्यागर्हणे रूढत्वान्न दुर्बलावयवप्रसिद्ध्या साह्नवाचिताऽतश्च द्वादशत्वस्य न साह्ने निवेश इति द्वादशाहादावुत्कर्ष इति यथाभाष्यं सिद्धान्तः।
अत्र वार्तिककारपादसंमतं सिद्धान्तमादर्श्य विरोधं परिजिहीर्षुर्यथास्थितसिद्धान्तमध्ये एकदेशमनुजानाति –
अवयवेति ।
द्वादशोपसत्तायाः प्रकरणे विधानाभावेऽपि द्वादशाहीनस्येति वाक्यस्य न प्रकरणादुत्कर्ष इत्याह –
नापीति ।
प्रतिज्ञाद्वयमिदम्। इतः प्रकरणादिदं वाक्यं नापकृष्येतापकृष्टं च सदहर्गणे द्वादशोपसत्तां न विधत्त इति।
तत्राद्यां प्रतिज्ञामुपपादयति –
परेति ।
यदि विधिपरं सदिदं वाक्यमकृष्येत, ततोऽहीनधर्मं ज्योतिष्टोमप्रकरणे विधत्त इति स्यात्, तच्चान्यायम्; कुतः? इत्यत आह –
असंबद्धेति ।
मध्ये प्रकृतासंगतविधाने तत्पदैः प्रकरणं विच्छिद्येत। पुनस्तदुद्धारेणानुसन्धाने सति क्लेशः स्यादिति।
यदि नापकर्षो वाक्यस्य, किं तर्हि प्रयोजनमत आह –
तेनेति ।
द्वाशोपसद इति वाक्येन द्वादशाहप्रकरणे विहिता द्वादशोपसत्ता तद्विकृतिषु अतिदेशप्राप्ताऽनेन वाक्येन ज्योतिष्टोमेऽनूद्यते त्रित्वविधिमौचित्येन स्तोतुम्। अहीनो हि महाँस्तस्य द्वादश साह्नस्तु शिशुस्तस्य तिस्र इत्यर्थः। अनेन द्वितीयाऽपि प्रतिज्ञा समर्थिता प्राप्तत्वान्न विधिरिति॥
निवीतादिवदिति ।
‘‘निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामि’’ति दर्शपूर्णमासयोराम्नायते। तत्रोपवीतं विधीयते एव। इतरयोस्तु विधिरुतार्थवाद इति संशये सत्यपूर्वार्थलाभाद् मनुष्यशब्दस्य च मनुष्यप्राधान्याभिधायित्वात्तत्प्रधाने आतिथ्ये कर्मणि निव्यातव्यं पित्र्ये च प्राचीनमाव्यातव्यम् इति पूर्वपक्षे राद्धान्तः। प्राप्तं हि मनुष्याणां क्रियासु सौकर्याय कण्ठालम्बिवस्त्रधारणं देहार्धे बन्धनं वा निवीतम्। प्राप्तं प्राचीनावीतं वचनान्तरेण पितृयज्ञे। तदनुवादेन निवीतमित्यादिरर्थवाद उपवीतं स्तोतुमिति।
ननु यदि द्वादशोपसत्तावाक्यस्य प्रकरणादनुत्कर्षः कथं तर्हि जैमिनिरपकृष्येतेत्युत्कर्षमाहात आह –
तस्मादिति ।
द्वादशोपसत्तायाः प्रकरणेऽङ्गत्वेन निवेशाभावाभिप्रायोऽपकर्षशब्द इत्यर्थः। ज्योतिष्टोमप्रकरणाम्नातवाक्यस्य नापकर्ष इत्यधस्तादन्वयः। तदेवं द्वादशोपसत्तावाक्यस्य प्रकरणनिवेशसमर्थनेन प्रतिबन्दी निरस्ता।
ननु तर्हि पूष्णोऽहं देवयज्यया प्रजया च पशुभिरभिजनिषीयेत्यादीनाम् इष्टदेवतानामस्मरणाख्यानुमन्त्रणार्थमन्त्राणां दर्शपूर्णमासप्रकरणात् नोत्कर्षः स्यात्तत्राह –
पूषादीति ।
दर्शपौर्णमासिकाग्न्यादिदेवतानुमन्त्रणमन्त्रनिरन्तरपाठात् पूषादिमन्त्राणां नाग्नेयादिविधिभिरर्थवादत्वेन समभिव्याहारावगतिः।
तदिदमुक्तम् –
अगत्येति ।
यत्र निनीष्यन्ते तत्रान्यतो न प्राप्तिरित्याह –
पौष्णादौ चेति ।
अस्तु तर्हि ज्योतिर्वाक्येष्वपि श्रुतिवशादादित्यवादिनो निर्गुणप्रकरणानुपयोगादर्चिरादिमार्गे च सोपयोगत्वादुत्कर्षस्तत्राह –
इह त्विति ।
तुशब्दो नेत्यर्थे। इह ज्योतिर्वाक्ये नोत्कर्षः इत्यर्थः।
हेतुमाह –
अपकृष्टस्येति ।
फलस्य ब्राह्मलौकिकभोगस्योपायो मार्गस्तत्प्रतिपादकः अर्चिरादिमार्गोपदेशः तेऽर्चिषमभिसंभवन्तीत्यादिरतिविशदः। मार्गपर्वत्वेनादित्यस्तत्र स्वशब्दोपात्तः संवत्सरादित्यमिति। ज्योतिर्वाक्ये तु ज्योतिः शब्दमात्रं श्रुतं न मार्गोऽतश्चाविशदमिदमेकदेशमादित्यं वदद्वदेत्ततश्चास्य संपूर्णमार्गोपदेशकेऽर्चिराद्युपदेशेनोत्कर्षः; निष्प्रयोजनत्वादित्यर्थः।
ननु यद्यर्चिरादिमार्गे प्राप्त आदित्यस्तर्हि मैवं ज्योतिर्वाक्यं पूषादिमन्त्रवदुत्कर्षि, एकदेशाभिधानेन त्वर्चिरादिमार्गं निर्गुणप्रकरणेऽनुवदद् ब्रह्मध्यानं स्तोतुं सायासोऽर्चिरादिपथः, इदं तु निरायासमितीत्यत आह –
न च द्वादशेति ।
अस्तु तर्हि द्वादशत्ववाक्येऽपि श्रौतार्थसंसर्गपरत्वलोभेन विधित्वमिति चेत्तत्र वक्तव्यम्। किमहीनशब्दे रूढिमभङ्क्त्वा वाक्यं श्रौतार्थमाश्रीयेतोत भङ्क्त्वा।
नाद्य इत्याह –
द्वादशेति ।
अहीनधर्मस्येह विधौ प्रकरणं विच्छिद्येत विच्छेदस्य चायुक्तत्वं द्वादशाहादौ च प्राप्तद्वादशोपसत्तानुवादस्य च निष्प्रयोजनत्वादित्यर्थः।
न द्वितीय इत्याह –
न चैतदिति ।
उपसदोऽवच्छेत्तुं विंशतेस्त्रित्वद्वादशयोर्विकल्पापत इत्यर्थः। समुच्चये पञ्चदशोपसत्तापातस्तिस्र एवेत्येवकारविरोधश्चेति।
अपि च तिस्र उपसदो द्वादशेत्येतावताऽलम्, यद्युभयोः संख्ययोः प्रकरणे निवेशः, वृथा साह्नाहीनशब्दौ, प्रकरणादेव संख्ययोर्ज्योतिष्टोमसंबन्धसिद्धेरित्याह –
साह्नेति ।
यदा त्वहीनशब्दोऽहर्गणवाची, तदा स तावदवश्यं प्रयोक्तव्यस्ततस्तिस्र इत्येवोच्यमाने त्रित्वमप्यानन्तर्यादहीने स्यात्। तन्निवृत्तये साह्नशब्दोऽप्यर्थवानिति भावः।
ज्योतिर्वाक्ये तु मुख्यार्थेन प्रकरणविच्छेदादिरित्याह –
इह त्विति ।
प्रकरणात् श्रुतेर्बलवत्त्वेऽप्यानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायात् ज्योतिश्श्रुतेश्च मुख्यार्थत्वे आनर्थक्यस्योक्तत्वात्। प्रकरणानुगुण्येन ज्योतिः परं ब्रह्मेत्यर्थः।
नन्वादित्यस्येत्यप्यस्ति प्रकरणम्; ‘स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छती’ति प्रस्तावादित्युक्तमनुवदिति –
यत्त्विति ।
परिहरति –
नेति ।
दहरविद्याफलं ब्रह्मलोकावाप्तिरादित्यद्वारा उक्ता। इदं तु य आत्माऽपहतपाप्मेत्यादिनिर्गुणप्रकरणमित्यर्थः। दहरविद्या च नाडीखण्डात्पूर्वं प्रस्तुतेति न प्रकरणोत्कर्षशङ्का। नन्वात्यन्तिकमोक्षोऽपि ब्रह्मलोकद्वारा प्राप्यतामिति, तत्र वक्तव्यम् - किं मोक्षस्य गतिपूर्वकानाप्यतत्वमङ्गीकृत्यैतद्वाक्यं क्रममुक्तिपरमित्यभिमतम्? उत नियमेन गतिपूर्वप्राप्यत्वमिति।
नाद्य इत्याह –
न चेति ।
तस्माद्विद्वच्छरीराद् अत्रैव ब्रह्मणि समवनीयन्ते लीयन्ते।
न द्वितीय इत्याह –
न च तद्द्वारेणेति ।
तच्छब्देन ब्रह्मलोकमाह।
यत्तूपसंपद्येति क्त्वाश्रुत्यनुपपत्तिरिति, तत्राह –
तस्मादिति ।
आदित्यमुपसंपद्येति व्याचक्षाणानां मध्ये ब्रह्मलोकप्राप्तिव्यवायाङ्गीकारेण क्त्वाश्रुत्यनाञ्जस्यं तु तुल्यमित्यर्थः।
तदेवं प्रकरणात् श्रुतिभङ्गमभिधाय श्रुतिवशादप्याह –
अपि चेति ।
न च उत्तमः, पुरुषं प्राप्ता न तु प्राप्यं ज्योतिरिति - वाच्यम्; परत्वेन विशेषितस्य ज्योतिष एवोत्तमत्वेन विशेष्टुं योग्यत्वादिति।
भाष्ये करणादिति ।
द्युसंबन्धप्रत्यभिज्ञातस्य ब्रह्मणो यच्छब्देन परामर्शादित्यर्थः। ‘अथ या एता हृदयस्य नाड्य’ इति नाडीखण्डे। अथ विशेषविज्ञानोपरमानन्तरं, यत्र काले, एतदिति क्रियाविशेषणम्। एतदुत्क्रमणं करोति। अथ तदैतै रश्मिभिरूर्ध्वम् आक्रमते उपरि गच्छतीत्युपक्रम्य आदित्यं गच्छतीति श्रुतम्।।४०॥