ब्रह्मसूत्राणि

गुरुः समस्तोपनिषत्स्वतन्त्रः।
अनेन दूरीकृतभेदवादम् अकारि शारीरकसूत्रभाष्यम् ।।

अथातो ब्रह्मजिज्ञासा ॥ १ ॥
जन्माद्यस्य यतः ॥ २ ॥
शास्त्रयोनित्वात् ॥ ३ ॥
तत्तु समन्वयात् ॥ ४ ॥
ईक्षतेर्नाशब्दम् ॥ ५ ॥
गौणश्चेन्नात्मशब्दात् ॥ ६ ॥
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
हेयत्वावचनाच्च ॥ ८ ॥
स्वाप्ययात् ॥ ९ ॥
गतिसामान्यात् ॥ १० ॥
श्रुतत्वाच्च ॥ ११ ॥
आनन्दमयोऽभ्यासात् ॥ १२ ॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
नेतरोऽनुपपत्तेः ॥ १६ ॥
भेदव्यपदेशाच्च ॥ १७ ॥
कामाच्च नानुमानापेक्षा ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
आकाशस्तल्लिङ्गात् ॥ २२ ॥
अत एव प्राणः ॥ २३ ॥
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथाहि दर्शनम् ॥२५॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ २६ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
प्राणस्तथानुगमात् ॥ २८ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन् ॥ २९ ॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥
विवक्षितगुणोपपत्तेश्च ॥ २ ॥
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
शब्दविशेषात् ॥ ५ ॥
स्मृतेश्च ॥ ६ ॥
अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ ७ ॥
सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ८ ॥
अत्ता चराचरग्रहणात् ॥ ९ ॥
प्रकरणाच्च ॥ १० ॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ ११ ॥
विशेषणाच्च ॥ १२ ॥
अन्तर उपपत्तेः ॥ १३ ॥
स्थानादिव्यपदेशाच्च ॥ १४ ॥
सुखविशिष्टाभिधानादेव च ॥ १५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १९ ॥
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
रूपोपन्यासाच्च ॥ २३ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत एव न देवता भूतं च ॥ २७ ॥
साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥
अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥
अनुस्मृतेर्बादरिः ॥ ३० ॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥
आमनन्ति चैनमस्मिन् ॥ ३२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य द्वितीयः पादः
द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥
मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
नानुमानमतच्छब्दात् ॥ ३ ॥
प्राणभृच्च ॥ ४ ॥
भेदव्यपदेशात् ॥ ५ ॥
प्रकरणात् ॥ ६ ॥
स्थित्यदनाभ्यां च ॥ ७ ॥
भूमा सम्प्रसादादध्युपदेशात् ॥ ८ ॥
धर्मोपपत्तेश्च ॥ ९ ॥
अक्षरमम्बरान्तधृतेः ॥ १० ॥
सा च प्रशासनात् ॥ ११ ॥
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
दहर उत्तरेभ्यः ॥ १४ ॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १५ ॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
प्रसिद्धेश्च ॥ १७ ॥
इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ १८ ॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १९ ॥
अन्यार्थश्च परामर्शः ॥ २० ॥
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
अनुकृतेस्तस्य च ॥ २२ ॥
अपि च स्मर्यते ॥ २३ ॥
शब्दादेव प्रमितः ॥ २४ ॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
अत एव च नित्यत्वम् ॥ २९ ॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥ ३० ॥
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ ३१ ॥
ज्योतिषि भावाच्च ॥ ३२ ॥
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
कम्पनात् ॥ ३९ ॥
ज्योतिर्दर्शनात् ॥ ४० ॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥
पत्यादिशब्देभ्यः ॥ ४३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य तृतीयः पादः
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥ १ ॥
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
तदधीनत्वादर्थवत् ॥ ३ ॥
ज्ञेयत्वावचनाच्च ॥ ४ ॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥
महद्वच्च ॥ ७ ॥
चमसवदविशेषात् ॥ ८ ॥
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १० ॥
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
प्राणादयो वाक्यशेषात् ॥ १२ ॥
ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
समाकर्षात् ॥ १५ ॥
जगद्वाचित्वात् ॥ १६ ॥
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥
वाक्यान्वयात् ॥ १९ ॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
अभिध्योपदेशाच्च ॥ २४ ॥
साक्षाच्चोभयाम्नानात् ॥ २५ ॥
आत्मकृतेः परिणामात् ॥ २६ ॥
योनिश्च हि गीयते ॥ २७ ॥
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य चतुर्थः पादः ॥ इति प्रथमोऽध्यायः
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
इतरेषां चानुपलब्धेः ॥ २ ॥
एतेन योगः प्रत्युक्तः ॥ ३ ॥
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ५ ॥
दृश्यते तु ॥ ६ ॥
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ७ ॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ८ ॥
न तु दृष्टान्तभावात् ॥ ९ ॥
स्वपक्षदोषाच्च ॥ १० ॥
तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ॥ ११ ॥
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ १३ ॥
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
भावे चोपलब्धेः ॥ १५ ॥
सत्त्वाच्चावरस्य ॥ १६ ॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥
युक्तेः शब्दान्तराच्च ॥ १८ ॥
पटवच्च ॥ १९ ॥
यथा च प्राणादि ॥ २० ॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥
अधिकं तु भेदनिर्देशात् ॥ २२ ॥
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
देवादिवदपि लोके ॥ २५ ॥
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥
श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥
आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
स्वपक्षदोषाच्च ॥ २९ ॥
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
विकरणत्वान्नेति चेत्तदुक्तम् ॥ ३१ ॥
न प्रयोजनवत्त्वात् ॥ ३२ ॥
लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥
न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः
रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
प्रवृत्तेश्च ॥ २ ॥
पयोम्बुवच्चेत्तत्रापि ॥ ३ ॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥
अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥
अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥
पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥
अङ्गित्वानुपपत्तेश्च ॥ ८ ॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥
विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥
नित्यमेव च भावात् ॥ १४ ॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥
उभयथा च दोषात् ॥ १६ ॥
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८ ॥
इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥
उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥
प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥
उभयथा च दोषात् ॥ २३ ॥
आकाशे चाविशेषात् ॥ २४ ॥
अनुस्मृतेश्च ॥ २५ ॥
नासतोऽदृष्टत्वात् ॥ २६ ॥
उदासीनानामपि चैवं सिद्धिः ॥ २७ ॥
नाभाव उपलब्धेः ॥ २८ ॥
वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥
न भावोऽनुपलब्धेः ॥ ३० ॥
क्षणिकत्वाच्च ॥ ३१ ॥
सर्वथानुपपत्तेश्च ॥ ३२ ॥
नैकस्मिन्नसम्भवात् ॥ ३३ ॥
एवं चात्माकार्त्स्न्यम् ॥ ३४ ॥
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥ ३६ ॥
पत्युरसामञ्जस्यात् ॥ ३७ ॥
सम्बन्धानुपपत्तेश्च ॥ ३८ ॥
अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥
करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥
अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥
उत्पत्त्यसम्भवात् ॥ ४२ ॥
न च कर्तुः करणम् ॥ ४३ ॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥
विप्रतिषेधाच्च ॥ ४५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः
न वियदश्रुतेः ॥ १ ॥
अस्ति तु ॥ २ ॥
गौण्यसम्भवात् ॥ ३ ॥
शब्दाच्च ॥ ४ ॥
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ५ ॥
प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः ॥ ६ ॥
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
एतेन मातरिश्वा व्याख्यातः ॥ ८ ॥
असम्भवस्तु सतोऽनुपपत्तेः ॥ ९ ॥
तेजोऽतस्तथाह्याह ॥ १० ॥
आपः ॥ ११ ॥
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ १२ ॥
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥ १५ ॥
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् ॥ १६ ॥
नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ १७ ॥
ज्ञोऽत एव ॥ १८ ॥
उत्क्रान्तिगत्यागतीनाम् ॥ १९ ॥
स्वात्मना चोत्तरयोः ॥ २० ॥
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ २१ ॥
स्वशब्दोन्मानाभ्यां च ॥ २२ ॥
अविरोधश्चन्दनवत् ॥ २३ ॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि ॥ २४ ॥
गुणाद्वा लोकवत् ॥ २५ ॥
व्यतिरेको गन्धवत् ॥ २६ ॥
तथा च दर्शयति ॥ २७ ॥
पृथगुपदेशात् ॥ २८ ॥
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २९ ॥
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ३० ॥
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ ३१ ॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वान्यथा ॥ ३२ ॥
कर्ता शास्त्रार्थवत्त्वात् ॥ ३३ ॥
विहारोपदेशात् ॥ ३४ ॥
उपादानात् ॥ ३५ ॥
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥
उपलब्धिवदनियमः ॥ ३७ ॥
शक्तिविपर्ययात् ॥ ३८ ॥
समाध्यभावाच्च ॥ ३९ ॥
यथा च तक्षोभयथा ॥ ४० ॥
परात्तु तच्छ्रुतेः ॥ ४१ ॥
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ ४२ ॥
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥
मन्त्रवर्णाच्च ॥ ४४ ॥
अपि च स्मर्यते ॥ ४५ ॥
प्रकाशादिवन्नैवं परः ॥ ४६ ॥
स्मरन्ति च ॥ ४७ ॥
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ ४८ ॥
असन्ततेश्चाव्यतिकरः ॥ ४९ ॥
आभास एव च ॥ ५० ॥
अदृष्टानियमात् ॥ ५१ ॥
अभिसन्ध्यादिष्वपि चैवम् ॥ ५२ ॥
प्रदेशादिति चेन्नान्तर्भावात् ॥ ५३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः
तथा प्राणाः ॥ १ ॥
गौण्यसम्भवात् ॥ २ ॥
तत्प्राक्श्रुतेश्च ॥ ३ ॥
तत्पूर्वकत्वाद्वाचः ॥ ४ ॥
सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
अणवश्च ॥ ७ ॥
श्रेष्ठश्च ॥ ८ ॥
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ १२ ॥
अणुश्च ॥ १३ ॥
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ १४ ॥
प्राणवता शब्दात् ॥ १५ ॥
तस्य च नित्यत्वात् ॥ १६ ॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ १७ ॥
भेदश्रुतेः ॥ १८ ॥
वैलक्षण्याच्च ॥ १९ ॥
संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २० ॥
मांसादि भौमं यथाशब्दमितरयोश्च ॥ २१ ॥
वैशेष्यात्तु तद्वादस्तद्वादः ॥ २२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयोऽध्यायः
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
प्राणगतेश्च ॥ ३ ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
स्मरन्ति च ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
न तृतीये तथोपलब्धेः ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
नातिचिरेण विशेषात् ॥ २३ ॥
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
रेतःसिग्योगोऽथ ॥ २६ ॥
योनेः शरीरम् ॥ २७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य प्रथमः पादः
सन्ध्ये सृष्टिराह हि ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
देहयोगाद्वा सोऽपि ॥ ६ ॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
अपि चैवमेके ॥ १३ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
तदव्यक्तमाह हि ॥ २३ ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
पूर्ववद्वा ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
सामान्यात्तु ॥ ३२ ॥
बुद्ध्यर्थः पादवत् ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
उपपत्तेश्च ॥ ३५ ॥
तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
फलमत उपपत्तेः ॥ ३८ ॥
श्रुतत्वाच्च ॥ ३९ ॥
धर्मं जैमिनिरत एव ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य द्वितीयः पादः
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
दर्शयति च ॥ ४ ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
सर्वाभेदादन्यत्रेमे ॥ १० ॥
आनन्दादयः प्रधानस्य ॥ ११ ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
इतरे त्वर्थसामान्यात् ॥ १३ ॥
आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
आत्मशब्दाच्च ॥ १५ ॥
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
कार्याख्यानादपूर्वम् ॥ १८ ॥
समान एवं चाभेदात् ॥ १९ ॥
सम्बन्धादेवमन्यत्रापि ॥ २० ॥
न वा विशेषात् ॥ २१ ॥
दर्शयति च ॥ २२ ॥
सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
वेधाद्यर्थभेदात् ॥ २५ ॥
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
छन्दत उभयाविरोधात् ॥ २८ ॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
इयदामननात् ॥ ३४ ॥
अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
सैव हि सत्यादयः ॥ ३८ ॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
आदरादलोपः ॥ ४० ॥
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
अतिदेशाच्च ॥ ४६ ॥
विद्यैव तु निर्धारणात् ॥ ४७ ॥
दर्शनाच्च ॥ ४८ ॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
नाना शब्दादिभेदात् ॥ ५८ ॥
विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
समाहारात् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य तृतीयः पादः
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
आचारदर्शनात् ॥ ३ ॥
तच्छ्रुतेः ॥ ४ ॥
समन्वारम्भणात् ॥ ५ ॥
तद्वतो विधानात् ॥ ६ ॥
नियमाच्च ॥ ७ ॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
तुल्यं तु दर्शनम् ॥ ९ ॥
असार्वत्रिकी ॥ १० ॥
विभागः शतवत् ॥ ११ ॥
अध्ययनमात्रवतः ॥ १२ ॥
नाविशेषात् ॥ १३ ॥
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
कामकारेण चैके ॥ १५ ॥
उपमर्दं च ॥ १६ ॥
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
विधिर्वा धारणवत् ॥ २० ॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
भावशब्दाच्च ॥ २२ ॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
सहकारित्वेन च ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
अनभिभवं च दर्शयति ॥ ३५ ॥
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
अपि च स्मर्यते ॥ ३७ ॥
विशेषानुग्रहश्च ॥ ३८ ॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
श्रुतेश्च ॥ ४६ ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयोऽध्यायः
आवृत्तिरसकृदुपदेशात् ॥ १ ॥
लिङ्गाच्च ॥ २ ॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
न प्रतीके न हि सः ॥ ४ ॥
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
आसीनः सम्भवात् ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥
स्मरन्ति च ॥ १० ॥
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥
यदेव विद्ययेति हि ॥ १८ ॥
भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य प्रथमः पादः
वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥
अत एव च सर्वाण्यनु ॥ २ ॥
तन्मनः प्राण उत्तरात् ॥ ३ ॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
भूतेषु तच्छ्रुतेः ॥ ५ ॥
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
नोपमर्देनातः ॥ १० ॥
अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
स्पष्टो ह्येकेषाम् ॥ १३ ॥
स्मर्यते च ॥ १४ ॥
तानि परे तथा ह्याह ॥ १५ ॥
अविभागो वचनात् ॥ १६ ॥
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
रश्म्यनुसारी ॥ १८ ॥
निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य द्वितीयः पादः
अर्चिरादिना तत्प्रथितेः ॥ १ ॥
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
विशेषितत्वाच्च ॥ ८ ॥
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
स्मृतेश्च ॥ ११ ॥
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
दर्शनाच्च ॥ १३ ॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥
विशेषं च दर्शयति ॥ १६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थाध्यायस्य तृतीयः पादः
सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥
मुक्तः प्रतिज्ञानात् ॥ २ ॥
आत्मा प्रकरणात् ॥ ३ ॥
अविभागेन दृष्टत्वात् ॥ ४ ॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥
चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
अत एव चानन्याधिपतिः ॥ ९ ॥
अभावं बादरिराह ह्येवम् ॥ १० ॥
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
भावे जाग्रद्वत् ॥ १४ ॥
प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥
विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥
भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
चतुर्थोऽध्यायः ॥
इति श्रीमच्छारीरकमीमांसासूत्रभाष्यं सम्पूर्णम् ॥